पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१५

पुटमेतत् सुपुष्टितम्
484
श्रीसरस्वतीविलासे

क्षुद्राणां पशूनां अजादिहरणप्रायाणां ताडने दुःखोत्पादने असृक्स्रावे शाखाङ्गच्छेदने; शाखाशब्देन शृङ्गादिकं लक्ष्यते; अङ्गानि प्रसिद्धानि यथाक्रमं द्विगुणश्चतुर्गुणष्षड्गुण इति । अपराधगुरुत्वात् ।

प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेःद्विगुणो दमः ॥

प्ररोहि शाखिनो वटादयः अत्र विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा यथाक्रमं शाखास्कन्धसर्वविदारणे भवन्ति । अप्ररोहिशखिनामुपजीव्यद्रुमाणां मातुलुङ्गादीनां पूर्वोक्तस्थाने पूर्वोक्ता एव दण्डाः । अनुपजीव्यप्ररोहिशाखिषु वृक्षेषु दण्डः कल्प्यः ।

किञ्च--

चैत्यश्मशानसीमासु अन्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षेषु विश्रुते ॥

स्पष्टार्थः । अत्र विशेषमाह मनुः--

वनस्पतीनां सर्वेषामुपभोगे यथातथम् ।
तथातथा दमः कार्यो हिंसायामविचारणे ॥

इति । अत्र विशेषमाह कत्यायनः--

देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ॥
समुत्थानव्ययं दाप्यः कलहाय कृतं च यत् ।

इति बृहस्पतिस्मरणात् । अत्र प्रतिप्रसवमाह मनुः--

छिन्ने नस्ये युगे भग्ने तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥