पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१६

पुटमेतत् सुपुष्टितम्
485
व्यवहारकाण्डः

भे(छे)दने चैव यन्त्राणां योक्ररश्म्योस्तथैव च ।
आक्रन्देचाप्यवेहीति न दण्डो मनुरब्रवीत् ॥

शकटस्थेनावेहीत्याक्रन्दः अवेहीति प्लुतं दूरादाह्वानवाचकत्वात् । अपेहीति वा पाठः । अपसरेत्यर्थः । अवेहीत्याक्रन्द इत्यनेन अनाक्रन्दे दोष इत्यवगम्यते । तथाऽऽह स एव--

यत्रापि वर्तते युग्यं वैगुण्याद्द्र(त्प्रा)जकस्य तु ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥

इति । व्रजकः-- गन्ता ॥

इति श्रीप्रतापरुद्रमहाराजविरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे दण्ड-
पारुष्याख्यस्य पदस्य विलासः.