पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१७

पुटमेतत् सुपुष्टितम्

अथ द्यूतसमाह्वयाख्यस्य पदस्य विधिरुच्यते.

 पूर्वप्रकरणे चौर्यप्रकरणं निरूपितं । द्यूतसमाह्वययोस्तुल्ययोगक्षेमतया चौर्यानन्तरं सङ्गतिः । अत्र मनुः--

प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ ।
तयोर्नित्यप्रतीघाते नृपतिर्यत्नवान् भवेत् ॥

इति । तास्कर्यं तस्करत्वं । ब्राह्मणादित्वात् ष्यञ् । यत्नवान् भूत्वा तान् निवारयेत् । तत्स्वरूपं नारदेनोक्तं--

अक्षवर्ध्रशलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् ॥

अक्षाः पाचकाः । वर्ध्रः चर्मप्रतीका; काचनिर्मिता पात्रीति केचित् । शलाका दन्तादिमयी दीर्घचतुरश्रा । वृत्तेति केचित् । काचपात्र्यां वृत्रैरेव देवनात् । शेषं सुगमं । द्यूतसमाह्वययोर्भेदः प्रकरणादावुक्तः । यद्वा सङ्गत्यन्तरं पूर्वप्रकरणोक्तचौर्यविषये राज्ञामनुमतिर्नास्ति इहानुमतिरस्तीति तयोस्सङ्गतिः । तथा हि--

द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।
अभ्यनुज्ञातमन्यैस्तु राजभागसमन्वितम् ॥
सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना ।

इति--

अथवा कितवो राज्ञे दत्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्यादेवं दोषो न विद्यते ॥

इति । समाह्वयं प्रस्तुत्याह बृहस्पतिः--

द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात् ।
तत्स्वामिने पणो देयः यस्तत्र परिकल्पितः ॥

486