पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१९

पुटमेतत् सुपुष्टितम्
488
श्रीसरस्वतीविलासे

अत्र विशेषमाह विष्णुः--

जितो यदि पणं सभिकाय न दद्यात् राज्ञा दाप्यः अदत्तः राजभागे प्रच्छन्ने द्यूते जितं पणं न दापयेदिति स्पष्टार्थः । जयपराजयविप्रतिपत्तौ निर्णय हेतुमाह याज्ञवल्क्यः--

द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।

द्यूते व्यवहाराणां दष्टारस्तत्र त एव सभ्याः । त एव कितवा राज्ञा नियोक्तव्या न तु साक्षिप्रकरणोक्ताः । न तत्र स्त्रीवालवृद्धकितवेत्यादिनिषेधोऽस्ति । किञ्च--

द्यूतमेकमुखं कार्यं सूत तस्करज्ञानकारणात् ।

अयमर्थः-- एकमुखमेकप्रधानकं राजाध्यक्षाद्यधिष्ठितं कुर्यात् । प्रायशश्चौर्यार्जितधना एव कितवा भवन्ति । द्यूतधर्मं समाह्वयेऽतिदिशति याज्ञवल्क्यः--

एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ।
ग्लहे शातकवृद्धेः........................... ॥

इत्यादि । कपटद्यूतमधिकृत्याह याज्ञवल्क्यः--

राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ।

इति । कूटैरक्षादिभिः । उपाधिर्नाम मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् सपद्येवाङ्कयित्वा राष्ट्रन्निर्वासयेत् । एतेषां चोरभेदात् श्वपदाङ्कनं । नारदस्तु विशेषमाह--

कूटाक्षदेविनः प्राप्तान् राजा राष्ट्राद्विवासयेत् ।
कण्ठेऽक्षमालामासज्य स ह्येषां विनयःस्मृतः ।

इति । अत्र विष्णुः विशेषमाह--

‘गौञ्जिकचार्मिकादयः प्रतारका विवास्याः’ इति । गौञ्जिकाश्चार्मिकाः चर्मणा व्यवहरन्ति ।