पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२०

पुटमेतत् सुपुष्टितम्
489
व्यवहारकाण्डः

अत्र भारुचिः । गौञ्जिकचार्मिकग्रहणेनोभयोश्चातुर्येणैकविषयत्वेन चौर्यमेवेति अयं गौञ्जिकादिव्यक्तिरेकैव कितवा । इतरस्तु वञ्चनीयकोटिरेवेति गौञ्जिकादयो न दण्ड्याः । अपि तु देशान्निर्वास्याः । अतश्च द्यूतं निषिद्धं मनुनेत्यादिवचनजातं कपटद्यूतविषयमिति मन्तव्यम् ॥

इति श्रीप्रतापरुद्रदेवमहाराजविरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे द्यूतसमा-
ह्वयाख्यस्य पदस्य विलासः.


 S.VILASA.
62