पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२१

पुटमेतत् सुपुष्टितम्

अथ सप्तदशविवादपदशेषतया दण्डविधिरुच्यते.


याज्ञवल्क्यः--

सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।
न चाहूतो वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ॥
अपणश्चेद्विवादस्स्यात् तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ।
आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ॥
दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ।
प्रणष्टाधिगतं द्रव्यं नृपेण धनिने धनम् ॥
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ।
शौल्किके स्थानपाले वा निष्ठापहृतमाहृतम् ॥
अर्वाक्संवत्सरात्स्वामी हरेत्तत्परतो नृपः ।
प्रसन्नं साधयेन्नार्थं न वार्यो नृपतेर्भवेत् ॥
साक्ष्यमाने नृपं गच्छेद्दण्ड्योऽप्यन्यस्य तद्धनम् ।
राजा तु स्वामिनं विप्रं सान्त्वनेन प्रदापयेत् ॥
देशाचारेण चान्यांस्तु धृष्टान् संपीड्य दापयेत् ॥

याज्ञवल्क्यः--

भ्रष्टश्चेन्मार्गिते दत्ते दाप्यो दण्डं च तत्समम् ।
आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।

मनुः--

अभावयन् दमं दाप्यो दूषणं साक्षिणां स्फुटम् ।
भाविते साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥

490