पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२२

पुटमेतत् सुपुष्टितम्
491
व्यवहारकाण्डः

दृश्यते यस्य सप्ताहादुक्तवाक्यस्य साक्षिणः ।
रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥
पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादद्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ।
अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ॥
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥

याज्ञवल्क्यः--

अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।
शेषाश्चेदनृतं ब्रूयुः नियुक्ता भूमिकर्मणि ॥
प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ।
मौनवृद्धादयस्त्वन्ये दण्डगत्या पृथक्पृथक् ॥
विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ।
बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ॥
कुर्युर्भयाद्वा लोभाद्वा दण्डस्तूत्तमसाहसम् ।

एतत् ज्ञानविषयं ।

कीर्तिते यदि भेदस्स्याद्दण्ड्यास्तूत्तमसाहसम् ।

एवमज्ञानादिनाऽनृतवचने साक्ष्यादीन् दण्डयित्वा पुनश्च सीमाविचारः प्रवर्तनीयः ।

अज्ञानोक्तान् दण्डयित्वा पुनस्सीमां विचारयेत् ।

इति--

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डः अधमोत्तममध्यमाः ॥

नारदः--

माषं गां दण्डयेद्दण्डं द्वौ माषौ महिषीं तथा ।