पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२३

पुटमेतत् सुपुष्टितम्
492
श्रीसरस्वतीविलासे

तथाजाविकवत्सानां दण्डस्स्यादर्धमाषकः ।
भक्षयित्वोपविष्टानां यथोक्तात् द्विगुणो दमः ॥

अयमर्थः-- यदि पशवः परक्षेत्रसस्यं भक्षयित्वा तत्रैव स्थिता वसन्तः शेरते तदा यथोक्तदण्डाद्द्विगुणो दण्ड्यो वेदितव्यः ।

सममेषां विवीतेऽपि खरोष्ट्रमहिषीसमम् ।

विवीतो नामावरुद्धस्तृणप्रचुरः ।

यावत्सस्यं विनाश्येत तावत्स्याक्षेत्रिणः फलम् ।
गोपत्वाद्यस्तु गोमी स्यात् पूर्वोक्तं दण्डमर्हति ॥

गोमी-- गोस्वामी ।

पथि ग्रामे विवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चोरवद्दण्डमर्हति ॥

तत्र महोक्षहस्त्यश्वान्धबधिरकुब्जागन्तुकाः चतुष्पथे न दड्या इति विष्णुः । 'यः समर्थो विसंवादे सर्वस्वहरणं दण्डस्तस्य पुरान्निर्वासः' इति । समर्थः-- समयं पालयितुं शक्तोऽमुग्ध इति यावत् । याज्ञवल्क्यः--

अभक्ष्येण द्विजं दूष्य दण्ड उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥
कूटस्वर्णव्यवहारी कुमांसस्य च विक्रयी ।
त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥

अयमर्थः-- रसवेधाद्यापादितपणोत्कर्षेः कूटैः स्वर्णैः व्यवहारशीलः । कुमांसस्य कुत्सितमांसस्य श्वादिसम्बन्धस्य विक्रयशीलः । चशब्दात्कूटरजतादिव्यवहारी च सर्वे प्रत्येकं नासाकर्णकरैः स्त्रिभिरङ्गैर्हीनाः कार्याः । चशब्दात्त्र्यङ्गछेदनसमुच्चितं उत्तमसाहसदण्डं दाप्य इति विज्ञानेशः ।