पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२४

पुटमेतत् सुपुष्टितम्
493
व्यवहारकाण्डः

यत्तु मनुनोक्तं--

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥

इति । तद्देवब्राह्मणराजस्वर्णविषयमिति विज्ञानेशः--

जारं चोरेत्यभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्यधनं मुञ्चन् तदेवाष्टगुणीकृतम् ॥

इति । याज्ञवल्क्यः--

मनुष्यमारणे क्षिप्रं चोरवत्किल्बिषी भवेत् ।
प्राणिहृत्सुमहत्स्वार्थं गोगजोष्ट्रहयादिषु ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥
गर्दभाजाविकानां तु दण्डस्स्यात्पञ्चमाषकः ।
माषकस्तु भवेद्दण्डः ससूकरनिपातितैः ॥

इति--

राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ।
घातयेद्विविधैर्दण्डेः अरीणां चोपकारकान् ॥

इति । अत्र विशेषमाह नारदः--

आयुधान्यायुधीयानां बाहादीन्वाह्यजीविनाम् ।
वेश्यास्त्रीणामलङ्कारान् वाह्यमातोद्यजीविनाम् ॥
यस्ययस्योपकरणं येन जीवन्ति कारुकाः ।
सवस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥
मृताङ्गलग्नविक्रेतुः गुरोस्ताडयितुस्तथा ।
राजयानामनारोद्दुर्दण्ड उत्तमसाहसम् ॥