पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२५

पुटमेतत् सुपुष्टितम्
494
श्रीसरस्वतीविलासे

स्मृत्यन्तरमपि--

द्विजातिलिङ्गिनश्शूद्रान् घातयेन्मनुरब्रवीत् ।
हस्तेऽपलपमानं तु करणेन विभावितम् ॥
दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः ।

अत्र मेधातिथिना दशमांशदण्डदानासमर्थाधमर्णविषयमित्युक्तं ॥

शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधस्स्मृतः ।
शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥
काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्त उदाहृतः ।

इति--

शारीरो दशधा प्रोक्तः अर्थदण्डस्त्वनेकधा ॥

अत्र मनुः--

दश स्थानानि दण्डस्य मनुस्स्वायम्भुवोऽब्रवीत् ।
उपस्थमुदरं जिह्वां हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥

इति । अयमर्थः-- उपस्थं स्त्रीपुरुषयोर्लिङ्गं तन्निग्रहोऽगम्यागमने चौर्ये विदारणं जठरस्य-- आहारनिवृत्तिरिति केचित् । वाक्पारुष्ये जिह्वाछेदनं । दण्डपारुष्ये हस्तयोः । तत्रैव पादग्रहणादौ पादयोः । गोप्यनिरीक्षणादौ चक्षुषोः । परस्त्रीस्तनानुलिप्तगन्धाघ्राणादौ नासिकायाः । राजमन्त्रश्रवणादौ कर्णयोः । धनापहरणे धनापहरणस्य महापातकादौ । अयं च विधिः क्षत्रियविट्छूद्राणां यत्र दण्डविशेषो नोक्तः तत्र ज्ञातव्यः । ब्राह्मणस्त्वक्षतो वध्य इत्युक्तं प्राक् । द्विविधो दण्ड इत्युपलक्षणार्थं । विधान्तरस्यापि स्मृतत्वात् ।

शिरसो मुण्डनं दण्डः तस्य निर्वासनं पुरात् ।
ललाटे गर्दभस्याङ्कः प्रयाणं गर्धभेन च ॥