पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५२६

पुटमेतत् सुपुष्टितम्
495
व्यवहारकाण्डः

इति । तस्य ब्राह्मणस्येत्यर्थः ।

मौण्ड्यं प्राणान्तको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् ॥

इति मनुस्मरणात्--

हृतं प्रणष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥
देशं कालं च भागं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुः यत्तद्दाप्यमसंशयम् ॥

शाणक्षमादौ द्रव्ये नष्टे-- हासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयोदयाभिज्ञाः देशं कालमुपभोगं नष्टद्रव्यस्य सारासारतां परीक्ष्य यत्कल्पयन्ति तदसंशयं शिल्पिनो दातव्याः । अर्धप्रक्षेपणाद्द्विशतं भागं शुल्कं नृपो हरेत् ।

व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ।

व्यासिद्धमत्र न विक्रेयमिति प्रतिषिद्धं । राज्ञा राजयोग्यं च विक्रीतं माणिक्यादि प्रतिषिद्धमिति । तथा च नारदः--

मिथ्या वदन् परीमाणं शुल्कस्थानादपासरन् ।
दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी ॥
तरीतेस्थजलं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणप्रातिवेश्यानामेतदेवा निमन्त्रणे ॥

अनिमन्त्रणे श्राद्धादाविति शेषः ॥

इति श्री प्रतापरुद्रदेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वती विलासे व्यवहारकाण्डे
सर्वशेषो दण्डीविधिः॥