पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५३१

पुटमेतत् सुपुष्टितम्
500
श्रीसरस्वतीविलासे

यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।
तमायान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम् ॥

अत्र नारदः--

स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु ।
व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् ॥

राज्ञ इति शेषः । राजैकनियतत्वाद्व्यवहारस्य । तथा च याज्ञवल्क्यः--

बलोपधिविनिर्वृत्तान्व्यवहारान्निवर्तयेत् ॥

इति । अतः पश्चाद्व्यवहारानन्तरं प्रवर्तयेदित्यभिप्राय इति चन्द्रिकाकारः ॥

अत्रापि विशेषमाह मनुः--

मत्तोन्मत्तातिभीतैश्च बालेन स्थविरेण च ।
असम्बन्धकृतश्चैव व्यवहारो न सिध्यति ॥

असम्बन्धोऽर्थिप्रत्यर्थिरहितः । तथा च मनुः--

तरीतं चानुशिष्टं च यत्र क्वचन यद्भवेत् ।
कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥
असत्सदिति यः पक्षः सभ्यैरेवावधार्यते ।
तरीतस्सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रणीयते ॥

तत्स्त्रीकृतत्वादिहेत्वभावविषयमित्यवगन्तव्यं । पुनर्न्याये निर्णयपूर्वं सभ्यैरन्यायेन यद्दण्डरूपेण द्रव्यमाहृतं तस्य विनियोगमाह याज्ञवल्क्यः--

राज्ञा न्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दत्वा विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥

अन्यायेन यो दण्डः पूर्वेण राज्ञा लोभादिना गृहीतः तत्त्रिगुणी