पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५३३

पुटमेतत् सुपुष्टितम्
502
श्रीसरस्वतीविलासे

न वार्ता दिवदेतान्यो भीतोन्मत्तकृतादृते ॥

 भीतोन्मत्तकृतनिवर्तने राज्ञ एव अधिकारात् । भीतोन्मत्तादिस्वामिना निवर्तकेन सह न्यस्य विवादः नात्यन्तानुचित इत्यभिप्रायः । अनुवर्णितस्वरूपमाह । बृहस्पतिः--

यस्स्वामिनाऽभियुक्तस्तु धनायव्ययपालने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु सःस्मृतः ॥
प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा स्वामी तन्न विसंवदेत् ॥

इति । अत्र नारदः--

कृतान्यप्यप्रमाणानि कार्याण्याहुरनापदि ।

इति । स्त्रीग्रहणमस्वतन्त्रोपलक्षणार्थं ॥

एवंच आपदि तु अस्वतन्त्रकृतान्यपि प्रमाणानीत्यार्थिकार्थः प्रत्येतव्यः । अत्र अपवादमाह स एव--

विशेषतो गृहक्षेत्रे दानाधमनविक्रयाः ।

इति । गृहक्षेत्रयोः दानाधमनविक्रयास्तु आपद्यप्यस्वतन्त्रकृतास्तु न सिध्यन्तीत्यर्थः । अत्र कात्यायनः--

सिद्धिस्तु शास्त्रतत्वज्ञैः चिकित्सा समुदाहृता ।
प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ॥

इति । अत्र नारदः--

एवं पश्यन् सदा राजा व्यवहारान् समाहितः ।
वितत्येह यशो दीप्तः इन्द्रस्यैति सलोकताम् ॥

बृहस्पतिरपि--

एवं सभ्यैर्दिवा राजा कुर्यान्निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसचिवो भवेत् ॥