पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५३४

पुटमेतत् सुपुष्टितम्
503
व्यवहारकाण्डः

साक्षिलेख्यानुमानेन प्रकुर्यात्कार्यनिर्णयम् ।
वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥

मनुरपि--

एवं सर्वानिमान् राजा व्यवहारान् सदा नयन् ।
व्यपोह्य किल्बिषं सर्वं ब्रह्मलोके महीयते ॥

इति--

कामक्रोधौ तु संयम्य योऽर्थं धर्मेण पश्यति ।
प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥
प्रजारञ्जनशीलस्य नित्यं वृद्धोपजीविनः ।
आयुः प्रजा धनं कीर्तिः तस्य सिध्यन्त्यसंशयः ॥
अमी ननु मुनीश्वरा मनुवसिष्ठयोगीश्वरा
निबन्धनकृतोऽप्यमी रुचिकुलार्कयोगीश्वराः ।
गता विगतमत्सरा भवतु वा भवानीपतिः
स तुष्यतु परां मम स्मृतिनिबन्धवाग्वैखरीम् ॥

इति प्रकीर्णकाख्यस्य पदस्य विलासः

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वरहुशनसाहि सुरत्राण शरणरक्षण श्री-
दुर्गावरपुत्र परमपवित्रचरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्रमहादेवमहाराज वि
रचिते स्मृतिसंग्रहे सरस्वतीविलासे
व्यवहारकाण्डे अष्टादशविवाद-
पदनिर्णयो नाम
पञ्चमोल्लासः