पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५८

पुटमेतत् सुपुष्टितम्
27
व्यवहारकाण्डः

निबन्धो वाणिज्याधिकारिभिः प्रतिवर्षं प्रतिमासं वा स्ववाणिज्यात् द्रव्यात् यत्किञ्चिद्धनमस्मै ब्राह्मणाय अस्यै देवतायै वा देयमिति प्रभुसमये लभ्योऽर्थः ।

 यद्यप्यत्र धनदातृत्वं वाणिज्याधिकारिणामेव । तथापि निबन्धकर्तुरेव पुण्यं तदुद्देशेनवैतेरस्य प्रवृत्तेः । भूमिं दत्वेत्यत्र भूमिशब्दः आरामादीनामुपलक्षकः । अतएव बृहस्पतिः--

शासनप्रकरणम्.

"दत्वा भूम्यादिकं राजा ताम्रपट्टेऽथवा पटे ।
शासनं कारयेद्धर्म्यं स्थानवंशादिसंयुतम्" ॥

अत्र याज्ञवल्क्यः--

"अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ।
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ॥
स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम् ।
पट्टे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम्" ॥

एतच्च लेख्यप्रकरणे प्रतिपाद्यते ।

दुर्गम्

इदानीं राज्ञो निवासस्थानयाह ।

जाङ्गलं तु प्रकुर्वीत दुर्गं कोशस्य गुप्तये ।

जाङ्गलं जाङ्गलदेशस्थितं न तु दुर्गं जाङ्गलम् ।

यदाऽऽह याज्ञवल्क्यः--

"रम्यं पशव्यमाजीव्यं जाङ्गलं देशमाविशेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशाप्तगुप्तये" ॥