पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६०

पुटमेतत् सुपुष्टितम्
29
व्यवहारकाण्डः

"य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥
पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥
तवाहंवादिनं क्लीबं निर्हेतिं परसङ्गतम् ।
निहन्याद्विनिवृत्तं च वृद्धप्रेक्षणकारिकम्" ॥

तवाहमिति यो वदति त्वदीयोऽहमिति वदेदित्यर्थः । शेषं सुगमम् । आदिग्रहणात् विरथविसारथ्यादयो गृह्यन्ते । यथाऽऽह गौतमः--

 "न दोषो हिंसायामाहवेऽन्यत्र व्यश्चसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः" इति । शङ्खोऽपि विशेषमाह-

 "न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नापवर्माणं नाक्तरेणुं न स्त्रियं न वाजिनं न राजानं हन्यादिति"

 विष्णुस्तु-- "दीक्षितं कान्तापरिवृतं कान्तावेषं कृताञ्जलिं प्रपलायितं त्यक्तास्त्रं न हन्यादिति"

मनुस्तु विशेषमाह--

"न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैः नाग्निज्वलिततेजनैः ॥
न च हन्यात्स्थलाऽरूढान् न क्लीबान्न कृताञ्जलीन् ।
न मुक्तकेशं नाऽसीनं न तवास्मीति वादिनम् ॥