पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६५

पुटमेतत् सुपुष्टितम्
34
श्रीसरस्वतीविलासे

अत्र विशेषमाह हारीतः--

"राष्ट्राधिकृतवृत्तं तु चारैर्ज्ञात्वा प्रजावनम्" ॥ इति ।

प्रजावनं-- प्रजारक्षणम् । राज्ञा ये अधिकृताः--- अधिकारिणः तेषां वृत्तं चारैर्ज्ञात्वा दुष्टान् घातयेत्, साधून् सम्मानयेदिति ।

 यथाह-- वसिष्ठः ।

"कायस्थेभ्यो विशेषतो रक्षेदुत्कोचजीविभ्यः" ॥ इति ।

एतच्च व्याख्यातं सङ्ग्रहकारेण-- उत्कोचजीविभ्यः कायस्थेभ्य इत्यन्वये कायस्था यद्युत्कोचजीविनः तदा तेभ्यः अवश्यं संरक्षणं कर्तव्यमिति, तत्र, कायस्था-- गणका उत्कोचजीविन एव । एतच्चोत्कोचजीविभ्योऽपि रक्षणं पृथगेव ।

अतएवाह-- याज्ञवल्क्यः ।

"ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून् सम्मानयेद्राजा विपरीतांस्तु घातयेत् ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।
सदानमानसत्कारान् श्रोत्रियान् वासयेत्तदा ॥
चाटतस्करदुवृत्तमहासाहसिकादिभिः ।
प्रीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः" ॥ इति ॥

कायस्थानां राजवल्लभतया अतिमायावितया दुर्निवारत्वादित्यर्थः । चाटाः प्रतारकाः ।

अन्यायेन कोशपूरणे राज्ञो हानिः.

"अन्यायेन नृपो राष्ट्रात् स्वकोशं यो विवर्धयेत् ।