पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६६

पुटमेतत् सुपुष्टितम्
35
व्यवहारकाण्डः

सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञां कुलं श्रियं प्राणान् नादग्ध्वा विनिवर्तते ॥
य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालनात् ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥

यस्मिन् देशे य आचारः कुलस्थितिव्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपालनीयः । यदि शास्त्रविरुद्धो न भवतीति विज्ञानेश्वरः । 'यदा वशमुपागतः' इत्यनेन वशोपनयनात् प्राक् अनियम इति दर्शितम् । तथाच पितामहः--

"उपरुद्ध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकं समम्" ॥ इति ॥

अत्र विशेषमाहतुः शङ्खलिखितौ--

"आफलोदयं मन्त्रगुप्तिः"॥ इति ॥

आफलोदयं-- फलप्राप्तिपर्यन्तं । मन्त्रो-- राजकार्यविचारः ।

यदाऽऽह याज्ञवल्क्यः--

"मन्त्रमूलं यतो राज्यं तन्मन्त्रं च सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात्" ॥ इति ॥

अस्य राज्ञः कर्मणां सन्धिविग्रहादीनाम् । किञ्च--

कृत्रिमसहजप्राकृतशत्रुमित्राणि

"अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः" ॥