पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७

पुटमेतत् सुपुष्टितम्

viii

विषयः--
पृष्ठसङ्ख्या.
 
घटाभिमन्त्रणम्
191
 
विनाड्यादिलक्षणं
"
 
तुलायां शुद्ध्यशुद्धिनिर्णयः
192
 
घटसंरक्षणप्रकारः
193
 
अग्निविधिः
193-199
 
जलविधिः
199-204
 
विषविधिः
204-208
 
कोशविधिः
208-211
 
तण्डुलविधिः
212-213
 
तप्तमाषविधिः
213-215
 
फालविधिः
"
 
धर्मविधिः
215-216
 
शपथाः
217-219
 
निर्णयकृत्यम्
219-220
 
अथ पञ्चमोल्लासः--
221-503    
 
अष्टादशपदेषु प्रथमं ऋणादानं
221
 
ऋणादानविधेः प्रकारभेदाः
"
 
ऋणप्रदाने अधमर्णदेयवृद्धिविषये मुनिमतभेदाः
 तेषां विचारतस्सिद्धा व्यवस्था च
"
 
सबन्धके प्रयोगे मासिमासि अशीतितमो भागो
 वृद्धिः याज्ञवल्क्यमतेन
"
 
विंशतेर्मूलधनस्य पञ्चमाषा वृद्धिरिति विसिष्ठमनु-
 गौतमानां मतं
222
 
पणपदार्थप्रकारभेदेन माषपदार्थव्यवस्था
"
 
अबन्धकप्रयोगे जातिभेदेन वृद्धिव्यवस्था मनु
 संमतिश्च
222
 
बृहस्पतिमते कायिकादिभेदेन षड्विधा वृद्धिः
"
 
कायिकादीनां स्वरूपेलक्षणे च तत्तन्मुनिवचनानि
223
 
पूर्वोक्तविषये तत्तत्पदार्थनिरूपणपूर्वको निष्कर्षः
223-224
 
अधमर्णविशेषे वृद्धौ विशेषः
"