पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८३

पुटमेतत् सुपुष्टितम्
52
श्रीसरस्वतीविलासे

यद्यपि मन्वादिभिः--

"तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयौ विवादस्स्वामिपालयोः ॥
सीमाविभागधर्मश्च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥
स्त्रीषु धर्मो विभागश्च द्यूतमाह्वय एव च ।
पदान्यष्टादशैतानि व्यवहारे विदुर्बुधाः ॥

 इत्येवं प्रकारेण क्रमिकाणि व्यवहारपदान्युक्तानि । तत्र वाक्पारुष्यदण्डपारुष्यस्त्रीसंग्रहणानन्तरं दायविभागः क्रमिकः । निबन्धनकारेण तु त्रयोदशविवादपदं दाय इत्युक्तम् । उभयोर्महान् विरोधः स परिहीयते । तथोक्तं नारदेन--

अष्टादशव्यवहारवाचकवचनोपन्यासः.

"ऋणादानं ह्युपनिधिः संभूयोत्थानमेव च ।
दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥
समयायानपाकर्म विवादः क्षेत्रजस्तथा ।
स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ॥
वाक्पारुष्यं तथा प्रोक्तं दण्डपारुष्यमेव च ।
द्यूतं समाह्वयश्चैवमष्टादश पदानि च ॥" इति ।