पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/९

पुटमेतत् सुपुष्टितम्

x

विषयाः--
पृष्ठसङ्ख्याः.
 
लेख्यसिद्धे च आधेर्भोगे यथालेखं भुज्यमाने
 ह्रासाधिक्ये अधिकृत्य विचारोऽनावश्यकः
233
 
आधिः परिरक्ष्यमाणोपि जंगमरूपतया यदि कालानु-
 रोधेनासारस्स्यात् तदा आध्यन्तरं देयं ऋणिना
 धनिनि धनं वा प्रत्यर्पणीयं
"
 
अधेर्विभागः बृहस्पतिवचनेन
"
 
तस्य नारदवचनेन व्याख्यानं
"
 
भोग्यार्धेर्विभागः प्रत्येकं तत्स्वरूपं तस्य निष्क्रये
 विशेषश्च
233-234
 
दास्यादिविषये विशेषाः गोप्याधिभोगे व्यवस्था च
235
 
अधिसंरक्षणप्रकारः, सुरक्षितेऽपि दैवराजकोपघाते
 व्यवस्थाच
235-236
 
आधिसिद्धौ लेख्यारूडत्वं हेतुः
"
 
उभौओराधिभूतं क्षेत्रे समबलत्वे प्राग्भोगिन एव सिद्धिः
 विशेषश्च
236-237
 
गोप्याधौ लेख्यमेव प्रबलं प्रमाणं कात्यायनमते
"
 
लेख्यसिद्धत्वाविशेष बलाबलव्यवस्था तद्विशेषश्च
237-238
 
आधिप्रतिग्रहक्रयाणां मध्ये पूर्वं बलीयः
"
 
आधितया निहितं प्रति स्वामिभावो न निवर्तते किंति-
 प्रतिबद्धमास्ते
"
 
दानाधानविक्रयेषु युगपत्कृतेषु व्यवस्था
238-239
 
कृतकालं आधीकृतं वस्तु धनद्वैगुण्ये सति उत्तम-
 र्णस्य स्वं भवति
240
 
अकृतकालस्य तु भोग्यस्य न नाशः
"
 
कालावधेः परं उत्तमर्णेन आधिं प्रति पञ्चदश-
 दिनानि प्रतीक्षणीयं
240
 
गोप्याधिमोक्षे कालं प्रति मतभेदाः
240-241
 
स्थावरस्य गोप्याधेर्ज्येष्ठावधेःपरमेव मोक्षः
241
 
भोग्यस्य वस्त्रादेस्तु मूलधनप्रत्यर्पणानुपदमेव मोक्षः
"
 
गृहीतधनप्रवेशार्थस्यादेस्तु सिद्धे स्वदत्ते मोक्षः
242