पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
सटीकसाङ्ख्यतत्वकौमुद्यम् ।



तीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्व, शा- स्त्रयुक्त्या च व्यबस्थाप्य, दीर्घकालादरनैरन्तर्यसत्कार- सेचिताद् भावनामयाद् विज्ञानादिति । तथा च बक्ष्यति-


 ‘‘एवं तत्वाभ्यासान्नस्मि न मे नाहमित्यपरिशेषम् ।
 अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्” ॥

इति     ( कारिक.६४ ) ॥ २ ॥

 तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय- शास्त्रमारभमाणः श्रोतृबुद्धिसमवधानाय तदर्थं संक्षे ॥

तभावनादिनिरासोपयोगित्वान्न मननात्मकशास्त्रस्य वैयर्थ्य- मिति भावः । अत एवेन्द्रविरोचनयोर्गुरुमुखाच्छूवणे स- मानेऽपि सननघत इन्द्रस्यैव तत्वज्ञानं नतु विरोचनस्येति श्रवण- सुपपद्यते । शास्त्रयुक्त्या श्रुत्यविरोधिन्या युक्त्या । ननु अ- नादिपरस्परामिथ्यासंस्कारेण परिपन्थिन । मनने कृतेऽपि सा- क्षात्कारप्रतिबन्धः स्यादत आह दीर्घकलेति । आदरपदेन श्रद्धा ग्राह्या । सरकारपदेन ब्रह्मचर्यविद्यावैराग्यादयो ग्राह्याः। तथाच तादृशसाधनसंपन्नमननजन्यबोधो तादृशसंस्कारणाभि- भूयते इत्यर्थः । अस्मिन्नर्थे ग्रन्थकर्तुः संमतिमाह तथेति ॥ २ ॥

 पूर्वोत्तरार्थयोः संगतिं प्रदर्शयितुं संक्षेपेणोक्तं व्यूहचतुष्टयं 'प्रेक्षावदू’ इत्यादिनाSनुवदन् पंचविंशतितत्वरूपशस्त्रार्थप्रतिज्ञयाः फलं दर्शयति तदेवमित्यादिना । प्रकृतिसत्त्वपुरुषान्यताख्यातिप्र- तियोगिकथनेनोपोद्धतसंगतिरिति सूचितम् । ‘चिन्तां प्रकृतसिद्ध्यर्थ- मुपोद्धातं विदुर्बुधाः ' इति लक्षणात् । श्रोतृबुद्धिसमवधानायेति । श्रावृबुद्धः समवधानत्वं श्रवणानुकूलयनोत्पादकत्वम् । प्रतिज्ञां विना गुरूच्चारणस्य सन्दिग्धत्वेन तादृशप्रयत्नासंभवात् ।