पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
सङ्क्षेपतः पदार्थनिरूपणम् ।



अन्योन्यस्याश्रयोऽर्थादन्योन्यम् , सोऽन्योन्याश्रयः। स्वप्रयोजक- निष्ठप्रयोज्यतानिरूपितस्वनिष्ठप्रयोजकत्वमिति यावत् । चक्रवत्परा- वर्त्तनाल्लक्षणया चक्रकम् । स्वप्रयोजकप्रयजकनिष्ठप्रयोज्यतानिरू- पितस्वनिष्ठप्रयोजकत्वमिति यावत् । अवस्थाऽवधिमूलानेपक्षमूल- मुत्तरानपेकं कार्यं च, नावस्थाऽनवस्था । उपपाद्योपपादकानां परं- परापेक्षिततेति यावत् । इत्थं च कतिचिद्वीजाङ्कुराणां व्यक्ति- भेदेन परस्परकार्यकारणभावस्य प्रत्यक्षसिद्धत्वे प्रत्यक्षमूल- कानुमानकस्वम् । तथाहि विवादध्यासितानि बीजानि बीजप्र- योज्याङ्कुरजन्यानि बीजत्वात् संमतबीजवदित्याहुः ।


 यथाहि पादपो मूलस्कन्दादिभिश्च संयुतः ।
 आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥

इति

 विष्णुपुराणादत्रानवस्थैव नास्ति । तत्रानवस्थेति तु लोक- दृष्ट्याभिप्रायम् ।


 योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
 स्थाणुमन्ये तु संयन्ति यथाकर्म यथाश्रुतम् ॥


 इत्यादिश्रुतीनां च सामान्यतः कर्मणां फलजनकत्वे प्रमाणान्तरेण सिद्धं दुःखहेतुविशेषफलबोधनेन वैराग्ये तात्प- येमित्यन्ये ।

 परेतु स्वस्याव्यवहितस्वापेक्षणमात्माश्रयः । अन्योन्याश्र- यादिव्यावृत्त्यर्थमव्यवहितेति । अन्योन्यस्याव्यवहितान्योन्यापे- क्षित्वमन्योन्याश्रयः । चक्रकव्यावृत्यर्थमव्यवहितेति । अन्तरि- तस्य तदेव च द्वयं चक्रकम्। । तद्द्वयाच्यावृत्त्यर्थमन्तरितस्येति। अनवधिकोपपाद्योपपादकप्रवाहोऽनवस्था। चक्रकव्यावृत्त्यर्थमनवधिके- तावशेषणम् ।


 एते चोपपाद्यभेदेनाऽनिष्टप्रसञ्जकास्तर्कविशेषाः ।
 तत्र स्त्रस्य स्वपेक्षामरोष्यानिष्टप्रसञ्जी आत्माश्रयः॥

सचय