पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
left
७१
सङ्क्षेपतः पदार्थनिरूपणम् ।



वदापापादनमनघस्था । यथा ‘ज्ञानं यदि समानकालीनसमाना- धिकरणशाक्षात्कारीविषयताव्याप्यजातिमत् स्यात्, तदऽनुपदवे- द्यं स्यात् सुखवत्' । एवञ्च तदप्यनुव्यवसीयेत तदप्यनुव्य- वसीयेतेत्यनवस्था स्यात् । एषां चाभासत्वे प्रामाणिकत्वं बीजम् । तथाहि-‘प्रमेयत्वं यदि प्रमेयत्ववृति स्यात्तदा प्रमेयत्वभिन्नं स्यादभिधेयत्ववद्’। अत्र प्रमेयस्ववृत्तिवभिन्नत्वयोः प्रमेयत्वे व्यभि- चारग्राहि ’नहि प्रमेयत्वं प्रमेयं किन्तु प्रमेयम्' इति प्रत्यक्षमेवात्मा- श्रये मानम् । बीजं यदि बीजापेक्षाङ्कुरजन्यं स्यात्तदा स्वभिन्नं स्याद्’ इत्यत्र बीजापेक्षाङ्कुरजन्यत्वस्वभिन्नत्वयोर्बीजे व्यभिचार- ग्राहि ’बीजं न बीजभिन्नप्, किन्तु तद्बीजभिन्नम्' इति प्रत्यक्षादिरे- वन्योन्याश्रये मनम् । एवं बीजादङ्कुरस्तस्मात्स्तंबस्तस्माद्बीजमि-. स्यादिचक्रेऽपि व्यक्ति भेदग्राहि प्रत्यक्षम् । तत्रत्यानवस्थायां ’बीजं यदि अनवधिपरम्परापेक्षजन्मादिमत्स्यात्तदाऽजन्यं तत्स्याद्व्य- तिरेके घटवत्’ इत्यत्रैककार्यस्य प्रत्यक्षदृष्टकारणपरम्परानुमान- मेव मानम् । नचैवमेते कुत्रापि दोषा न स्युरिति वाच्यम् । आभासत्वप्रयोजकप्रमाणाभावे एव दोषत्वसम्भवात् । तथाहि ‘विवादाध्यासितं प्र्य़ात्नजन्यं कार्यत्वाद्घटवद्' इत्यत्र ‘कार्यत्वं भवतु, प्रयत्नजन्यत्वं मा भूत् किं बाधकम्’ इति शङ्किने, कार्यत्वप्रयत्नज- यत्वयोः परस्परपरिहारोपलम्भेन विरुद्धयोरेकत्र समुच्चयं की- र्त्त्यमाने व्याघातो दृष्टो यथा घटप्रागभावयोर्घटतत्प्रध्वंसयोर्वा । अथ घटतत्प्रागभावयोः समुच्चयो नास्ति, प्रकृते तु स्यादेव, तन्न । प्रकृते विशेषोऽस्ति नो वा ? | नास्ति चेन्नियामकाभावात्कथं नि- यमसिद्धिः। अस्ति चेत्तत्र स एव किं प्रमाणमन्यो वा ? स एव चेदात्माश्रयः । नन्वयं ग्राह्यग्राहकभाव नामाश्रय, नह्यत्र स्व- वृत्तित्वमस्ति, तत्र । अव्यवधानेन स्वापेक्षितवस्यात्माश्रयलक्षण- त्वात् । तच्च स्वपेक्षणमात्माधिकरणत्वेन, ग्राहकत्वेन, कर्तृत्वेन,