पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
पदार्थनिरूपणम्



अपि प्राप्त।याः प्रमाणिकत्वनिरसायाऽऽपद्यनिषेधे तद्यतिरेक- प्रामाणिकत्वस्यावश्यं मन्तव्यत्वापत्तेः । न च 'एतदेतन्न स्याद्’ इति न प्रसञ्जयामो येन व्याघातः स्यात्, किन्तु ‘यद्येतदेतदा श्रयादि स्यात्तर्ह्यन्यत् स्याद्’ इति युक्तम् । कस्मादन्यदित्याका- ङ्क्षायामेतस्मादिति स्वरूपभेदमाढयैव प्रतीतिपर्यवसायितयैव प्रसङ्गे वाच्ये तत्र च एतद्भवति न भवतीति व्याघाततदव- स्थ्यात् । ‘एतदन्यस्याद्’ इति प्रसङ्गस्य विपर्ययो भवति, एतदन्य- न्न भवतीति विधाने एतदनन्योऽयमित्येवंरूपो वक्तव्यः । । स च न । सम्भवति । एतदनन्यत्वस्यैतदन्यान्यत्वस्यैतवरूप- तया स्ववृत्तित्वविरोधात् । न च । एतद्विशेषितान्यविशेषिता- न्यत्वमात्रं न विधीयते येन विशेषणविशेषणताप्रविष्टैतदा- त्मनो विशेषणत्वेन निववेशे उक्तदोषः स्यात् , किन्तु अ- न्यत्ववधेरेतदात्मन उपलक्षणत्वेऽन्यविंशेषितान्यत्वमात्रम् । तथा चैकस्येवोद्देश्यत्वविधेयत्वाभाअवान्न पूर्वोक्तदोष इति वाच्यम् । अन्यस्य केवलान्वयितया तदन्यत्वस्य व्यहतत्वात् । एतेन प्रसङ्गे एतत्पदस्योपलक्षणत्वेन पूवक्तदोष इतेि परा- स्तम् । भिन्नत्वेन प्रतियोगिज्ञानाद् धर्मिणो भेदस्य ज्ञानोपगमे प्र्- तियोग्यन्यत्वसिद्धौ धर्मिभेदसिद्धिस्तत्सिद्धौ प्रतियोग्यन्यत्वसि- द्धिरित्यन्योऽन्याश्रयः कथङ्कारमुपन्यसनीयः । न तावद्यद्येतद्- घटादिरूपमेतद्वधाधीन्भॊश्ःश्ःइण्बोश्म् स्यात्तदा न बुध्येतेति । तथा सति एतद्वोधाधीनबोधं यत्तद्धोधाधीनबोधस्य दृष्टये तत्रै- वऽऽपद्यभावेन व्यभिचारात्, अदृष्टवे धर्मिण एवासि- द्ध्याऽऽपाद्यापादकयोर्व्याप्त्यसिद्धेः। न च यद्वस्तु तत्परस्पराधी- नबोधं न भवतेि यथा घटद्वयमितेि सामान्येन व्याप्त्यङ्गीकारे प्र- तियोगिज्ञाने स्वाधीनभेदज्ञनाधीनत्वस्यादृष्टत्वात् न व्यभिचरो न वा दृष्टचरस्वं दूक्षणम् । यदि बस्तु स्यात्तर्हि परस्पराधीनबोधं