पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।



थिव्यादीनां गोघवृक्षादयो विकाराः, एवं तद्विकारभेदानां पयोवीजादीनां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो व न पृथिव्यादिभ्यतत्वान्तरम् । तवान्त- रोपादानत्वं च प्रकृतित्वमिहाऽभिप्रेतम्, इति न दोषः। सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च समा, इति न तरवन्तरत्वम् ।


त्वात् । एतेन-"गोघटादीनां पृथिव्यादिविकारत्वकथनेनैव न प्रकृति- रित्यस्यसङ्गतत्वनिर्वाहे एवं तद्वि कारभेदनामित्यादिकथनप्रसङ्ग- - तम्' इति परास्तम् ।’ "तवन्तरोपादानवं प्रकृतिस्वम्' इत्यभिप्रायेण समाधत्ते-तथापीति । नन्वेवमप्यत्र तत्त्वपदम्—तस्य भावस्तत्त्व- मिति भावपरं न, किन्तु यथार्थे पदार्थ रूढम् । एवं च गोघटादी- नामपि यथार्थपदार्थतवात्पृथिव्यादिविलक्षणत्वाञ्च पदार्थान्तरत्व- मस्त्येवेत्याशङ्क्याऽऽह-सर्वेषमिति । स्थूलता-महन्परमाणम् । इन्द्रियग्राह्यत-बाहेन्द्रियग्राह्यता । तेन महपरिमाणवति पुरुषे आन्तरेन्द्रियग्राह्यत्वसत्त्वेऽपि न क्षतिः । । चशब्देनाऽनुक्ता अपि शतघोरमूढत्या ग्राह्याः ।

 एतदुक्तं विष्णुपुराणे-


 तस्मिस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रतः स्मृता ॥
 न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥ १ ॥

 

इति ।

 अस्यायमर्थः-तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्ति, इति कृत्वा धर्म- धन्येभेदाद् द्रव्याणमपेि तन्मात्रता स्मृता । ते च पदार्थः पञ्च- तन्प्रात्ररूपाः शासघोरमूढाख्यैः स्थूलगतशब्दादिविशेषैः शून्याः। एकरूपत्वात् । तथाच शान्तादि विशेषशून्य शब्दादिमत्त्वमेव भूतानां शब्ददितन्मात्रत्वमित्याशयः । अत एवऽविशेषिणः-अविशेष संज्ञका इति । शन्तम्-सुखात्मकम्, घोरम्-दुःखात्मकम्, मूढम्- मोहमकमिति ।