पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
सङ्क्षेपत: पदार्थनिरूपणम् ।



घटादिविशेष्यकस्व विशेषणधीजनकप्रत्यामत्तिमन्तः, घटादिविशेष्य कधीजनकविशेषणत्वात् घटादिरूपवदिनि, तन्न । तपनपरिस्पन्दा- नां तादृशविशिष्टधीविषयत्वे मानाभावेन हत्वसिद्धेः । यदपि 'इदनीं घट:’ इत्यादिप्रत्यक्षं तराणेि स्पन्दद्युपाधिविषयम्, तदपि न । तरणिस्पन्ददेलैंकिकविषयत्वासम्भववदलौकिकप्रत्यक्षविषय- त्वस्य घटादावसम्भवात् । तथा हि-“यत्र हि यदनुभूतं तत्रैव त- ज्ज्ञानं प्रत्यासतिः' इति नियमे घटादौ तज्ज्ञानस्य प्रत्यासत्ति- त्वासम्भवात् । तादृशनियमाभावे पूर्वमदृष्टदण्डे देवदत्ते 'दड्य- यमासित्’ इति प्रतीत्यापत्तेः । न चेष्टापत्तिः, सर्वजनीनसंशया- नुपपत्तेः । न च दोषान् सः, ज्ञातवैशिष्ट्ये तददशेनेन तदज्ञा- नातिरिक्तदोषाभावात् । चम्पकादौ सौरभ्यज्ञानेSपि चन्दने तदज्ञाने 'सुरभि चन्दनम्’ इयप्रतीतेश्च । तादृशनियमाभावेऽपि ‘तरणि- स्पन्ददो न घटादि’ इत्यादिसर्वजनिनानुभववाधेन, क्रियायां द्र व्यगुणाधिकरणत्वस्य त्वयाऽङ्गीकारेण च तादृशप्रतीतेर्भ्र— मत्वापत्तेरनिवार्य्यत्वात् । वस्तुतस्तु-इन्द्रियायोग्यानां पिशाचपर- माण्वादीनामुपनीतभानाभाववत्सूर्य्यस्पन्दानामप्युपनीतभानं न स- म्भवतीति बोध्यम् । न च तव मतेऽपि ‘इदानीं घटः’ इत्था- दिप्रतीत्यनुपपत्तिरिति वाच्यम् । । कारणत्वेनऽभ्युपगतप्रधान- गुणस्थ प्रातक्षण जायमानापारणमभेदवैशेष्ट्यवि/शयत्वेनैवोपपत्तः न च प्रधानगुणस्य घटादिपरिणामातिरिक्तपरिणामाभावेन तत्प रिणामानां च भेदे 'इदानीं घटपटादीनि’ इत्येकपदर्थविशिष्टविषय- कप्रतीत्यनुपपत्तिरिति वाच्यम् । प्रधानगुणपरिणामत्वेनैकार्थविषय- कत्वनिर्वाहव। त्वयाऽपि -‘इदानी घटः' इत्युत्तरम्-इदानीं घटः इत्या दिप्रतीतिनिर्वाहाय तथैव वक्तउपवाञ्च । न च युगपज्जायमानस्थले तथाऽकल्पनान्मम लाघवमिति वाच्यम् । स्पन्दादिविषयकबुद्धेभ्रम स्वापत्त्या एतल्लाघवस्याऽकिचिञ्चित्करत्वात् । न च वाच्यम्-प्रतिक्षण-



१३