पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
सांख्यकारिकाः




 प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।।
 अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥
 सत्वं लघु प्रकाशकमिष्टभुपष्टम्भकं चलं च रजः ।
 गुरु वरणकमेव तमः प्रदीपवञ्चाऽर्थतो वृत्तिः ॥ १३ ॥
 अविवेक्यादेः सिद्धि(१)स्त्रैगुण्यात्तद्विपर्ययाभावात् ।
 कारणगुणात्मकत्वात् कार्यस्याऽव्यक्तमपि सिद्धम् ॥१४॥
 भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृतेश्च ।
 कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥
 कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
 परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ।। १६ ॥
 सङ्घातपरार्थत्वात्रिगुणादिविपर्ययादधिष्ठानात् ।।
 पुरुषऽस्ति भेाक्तृभावात् कैवल्यार्थप्रवृत्तेश्च ॥ १७ ॥
 जनन(२)मरणकरणानां प्रतिनियमादयुगपत्प्रवृर्त्तश्च ।
 पुरुषबहुत्वं सिद्धं वैगुण्यविपर्ययाश्चैव ॥ १८ ॥
 तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
 कैवल्यं मध्यस्थ्यं दृष्ट्टत्वमकर्तृभावश्च ॥ १९ ॥
 तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
 गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥
 पुरुषस्य दर्शनार्थ कैवल्यार्थं तथा प्रधानस्य ।
 पङ्ग्वन्धवदुभयोरपि संयोगतत्कृतः सर्गः ॥ २१ ॥
 प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्रणश्च षोडशकः ।।
 तस्मादपि षोडशकात पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥
 अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।।
 सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥
 अभिमानोऽहङ्कारस्तस्मात् द्विविधः प्रवर्तते सर्गः ।
 एन्द्रिय एकादशकस्तन्मात्रापश्चकश्चैव ॥ २४ ॥
 सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।।
 भूतादेस्तन्मात्रः स तामसस्तजसौदुभयम् ॥ २५ ॥ ।
 बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगा(३)ख्यानि ।
 वाक्पाणिपादपायुपस्थानि(४) कर्मेन्द्रियाण्याहुः ॥ २६ ॥



 (१)अविवेक्यादिः सिद्धः-इते मा० वृ० पाठः ।
 (२)जन्म-इति माठ० वृञ् पाठः ।
 (३)श्रोत्रत्वक्क्षूरसननासिकाख्यानि-इति मा० पाठः ।।
 (४)उपस्थान-इति मा० वृक् पाठः ।।


- -