पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
सांख्यकारिकाः


 

 तद्वाद्विना विशेषेर्नतिष्ठति[१]निराश्रयं लिङ्गम् ॥ ४१ ॥
 पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
 प्रकृतेर्वभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥
 सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
 दृष्टाः करणाश्रयणः कायाश्रयणश्च कललाद्याः ॥ ४३॥
 धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
 ज्ञानेन चाऽपवर्गो विपर्यथादिष्यते बन्धः ॥ ४४ ॥
 वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् ।
 ऐश्वर्यादविघातो विपर्ययात्ताद्वपर्यासः ॥ ४५ ॥
 एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टि सिद्ध्याख्यः ।
 गुणवैषम्यविमर्दात्तस्य च (२)भेदास्तु पञ्चाशत् ॥ ४६ ॥
 पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
 अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥ ४७ ॥
 भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
 तामिस्रोऽष्टादशधा तथा भवत्यन्धतमिस्रः ॥ ४८ ॥
 एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
 सप्तदश वधा बुद्धेविपर्ययात्तुष्टिासद्धीनाम् ॥ ४९ ॥
 आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
 बाह्या विषयोपरमात् पञ्च च नव (३)तुष्टयोऽभिमतः ॥ ५० ॥
 ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः(४) सुहृत्प्राप्तिः ।
 दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशास्त्रविधः ॥ ५१ ॥
 न विना भावेर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
 लिङ्गाख्यो भावाख्यस्तस्मात् द्विविधः प्रवर्तते सर्गः ॥ ५२॥
 अष्टावकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
 मानुषक(६)श्चैकाविधः समासतो भौतिकः सर्गः ॥ ५३ ॥
 उर्ध्व सत्त्वविशालस्तमोविशालश्च मुलतः सर्गः ।
 मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥
 तत्र(६) जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।





 (१)तिष्ठति न-इति मा० पाठः ।
 (२)विमर्दैन तस्य भेदाः-इति मा० वृ० पाठः ।
 (३)नव च---इति मा० पादः।
 (४)दुःखचिघातत्रयम् इति मा० पाठः ।
 (५) मानुष्य---इति मा० पाठः ।
 (६)अन्न---इति मा० पाठः ।