पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
प्रत्यक्षनिरूपणम् ।



च्छिन्नं प्रति विषयस्वेन हेतुतया प्रत्यक्षत्वस्याऽनुभवत्वव्याप्यत्वेन, प्रमाविभाजकवेन व निरुक्तधर्मावच्छिन्नकार्यतानिरूपित-करण- तावत्त्वाञ्च ।

 ननु भवदभेमतप्रमाणस्य प्रमजनकत्वाभावात्कथं प्रमाणत्व- मिस्याशङ्क्याह । अनेनेति । अनुग्रह-[१]सुखघटादिनिष्ठप्रतिवि-

यति-लौकिकेति । योगिनां योगजाख्यालौकिकसन्निकर्षेणाततिनागत- वस्तु प्रत्यक्षेण तेषां प्रत्यक्ष विषयस्य करणत्वाभावेन-लककांवेषय- तेत्युक्तम् । लौकिकसन्निकर्षप्रयोज्यधिषयतासम्बधेनेत्यर्थः । लौकिक- प्रत्यक्षं प्रत्येव विषयस्य कारणत्वमित्याशयः । निरुक्त–योगजाख्या- लौकिकसन्निकर्षावशिष्टेभय-सामान्यलक्षणज्ञानलक्षणरूपलौकिकस- न्निकर्षेणाऽपि प्रत्यक्षे विषयस्य न कारणत्वम् । सामान्यलक्षणस्थले सम्पूर्णघटाभावेऽपि यस्य कस्यचित् घटादेश्चक्षुरादिना सन्निकर्षेण स्व (चक्षुरादि) संयुक्त (घटादि) समवायेन घटत्वादेः प्रत्यक्षे, स्व (चक्षुरादि) सम्बद्ध (घटादि) विशेष्यकज्ञान (‘अयं घटः’ इत्याद्याका- रक) प्रकर (घटत्वादि) वत्वरूप-लमान्यलक्षणप्रत्यसस्या घटादिमात्र प्रत्यक्षं भवति-’घटाः' इत्याद्याकारकम् । एवं ज्ञानलक्षणस्थले, प्राक्- चन्दनादिगतगन्धादिप्रत्यक्षे इदनीं चक्षुरादिना चन्दनादिप्रत्यक्षे घ्राणदिना तद्गतगन्धप्रत्यक्षेऽपि चन्दनादेश्चाक्षुषादिप्रत्यक्षेण जाय- मानतदूगतगन्धादिस्मरणेन स्व (चन्दनादिसन्निकृष्टचक्षुरादि) सं-. युक्तमन: संयुक्तास्मसमवेतज्ञान (गन्धादिस्मरणादि) विषयस्वरूप-ज्ञा- नलक्षणसन्निकर्षेण चक्षुरादिना गन्धादिज्ञानं भवति–‘सुरभि चन्द- नम्’ इयाद्याकारकम् । अत्रापि चन्दनशे लौकिकचाक्षुषम्, सौ- रभ्यांशे तु-अलैकिकचाक्षुषम् , इति योजनीयम् । इत्थं चऽछौकिक- प्रत्यक्षमात्रे विषयस्य न कारणवमिति बोध्यम् ।



  १ सुखपदेनाऽऽन्तरविषया ज्ञानेच्छादयः, घटपदेन तु बाह्य वि-
  षयाः पटादयो बोध्याः । तथा च विषयकारेण परिणत या ‘घट' इत्य-
  द्याकारकवृत्त्यात्मिका बुद्धिः, तन्निष्ठत्वेन दर्पणनिष्ठतया दर्पणनिष्ठमुखप्र-
  तिबिम्बस्य दर्पणगमालिन्यदिविशिष्टतया भासेन मुखातदूतस्वप्रति-
  बिम्बयोधाऽविवेकेनेव बुद्धिनिष्ठचेतनप्रतिबिम्बस्य बुद्धिवृत्तिविशिष्ट
  तया भासेन चेतनबुद्धिगतस्वप्रतिबिम्बयेश्वऽविवेकेन ‘में मुखं मलिनम्’