पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
सांख्यकारिकाः ।



 आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं (१)तन्त्रम् ॥ ७० ॥
 शिष्यपरस्परयाऽऽगतमश्विरकृष्णेन चैतदार्याभिः।
 लङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥
 सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
 आख्यायिकाविरहितः परवादविवर्जिताश्चऽपि(२) ॥ ७२ ॥



॥ इती श्वरकृष्णविराचितसाङ्ख्य कारिकाः समाप्तः॥





 (१)बहुलीकृत--इति मा० पा७ ।
 (२)तस्मात्समासडष्टं शास्त्रमिदं नार्थतश्च परिहीनम् ।
 तन्त्रस्य [च] बृहन्मूर्तेर्दर्पणसक्रन्तमिव बिम्बम् ॥ ७३ ॥
 अत्र चकारसस्वे छन्दोभङ्गाञ्चकारः प्रामादिक इति प्रतिभाति ।
 इत्येषा माठरवृतिकृत्समताऽधिक कारिका ।