पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



णान्तर्गतस्य साधनाव्यापकत्वभागस्यासिद्धेरिस्यर्थः।।

 अत्र विचारयामः-“पर्वतो धूमवान्वह्नेः" इत्यादावार्द्रेन्धनादेरा- भासतापत्तिः, तद्व्यतिरेकस्य पक्षाव्यापकवात् । नचेष्टापतिः ‘सा- ध्यव्यापकः’ इत्याद्युपाधिलक्षणस्य तत्र सत्त्वत् । उपाधेर्नित्य - दोषत्वाङ्गीकारात् । दूषकताबीजस्य व्यभिचारोन्नायकवादेस्स- त्त्वाञ्च । पक्षपदस्य साधनपरत्वेपि उक्तदोषानुद्धरात् । न च सा- धनव्यापक इयत्रैव तात्पर्यम् । तादृशार्थे तात्पर्यग्राहकमानाभावा- त् । लाघवात्तथैव वक्तव्यत्वापाताञ्च । सप्रतिपक्षोन्नयकत्वपक्षे साधनव्यापकत्वस्याऽऽभासतप्रयोजकत्वाभावाञ्च । व्यभिचारोन्ना- यकत्वपक्षेपि ‘साध्याव्यापकः, ‘साधनव्यापकश्च' एवंरीत्याऽऽभा- सताप्रयोजकविभागसम्भवेऽसाधारणेत्यादिरीत्या विभागकरणा- नुपपत्तेः ।

 पूर्वसाधनव्यतिरेक:५। यथा-शर्करारसोऽनित्यवृत्तिर्गुणत्वात्’ ‘रस निरयो रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वाद्रसत्ववत्’ इत्यादौ । न च घटादिवृत्तिरसे रसनेन्द्रियजन्यनिर्विकल्पकाविषयत्व सत्वाद्व्यभिचार इति वाच्यम् । तस्य गुणान्यत्वेन विशेषणीयत्वान् । ‘शर्करायां रसः’ इत्युपनीतभानाविषये शर्करयां व्यभिचारवारणाय निर्विकल्पकस्वेनोपादानम् । तञ्च प्रकारभिन्नस्वम् । तेनऽऽशिकनि- र्विकल्पकमादाय न दोषस्य तादवस्थ्यम् ।

 अत्र दीधितिकृत्-पूर्वेसधनव्यतिरेकत्वं चोपाध्याभासताप्रयो- जकम् , ‘अयोगोलकं धूमाभाववदर्द्रेन्धनाभावात् ’ तत्र ,’ ध्मा- भावद्वन्हे: इत्यादौ पूर्वसधनव्यतिरेकस्याऽऽर्द्रेन्धनादेः सदुपाधि- वात् । परन्तु सत्प्रतिपक्षस्थले कथकसम्प्रदायवंशात्तस्योपधित्वेन नोद्भावनमित्यत्रैव मूळतात्पर्यम् । कथकसम्प्रदायवंशादनुद्भावने बीजं-सत्प्रतिपक्षमात्रोच्छेदापत्तिः, सर्वत्रैव समतिपक्षे पूर्वसाधन- व्यतिरेकस्योपाधितयोद्भावनसम्भवादित्यर्थः ।