पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
शब्दनिरूपणम् ।



मानपूर्वकत्वभित्यनुमानानन्तरं शब्दं लक्षयति


वृत्तिरिष्टसाधनताज्ञानजन्या स्वतन्त्रप्रवृत्तित्वादस्मदीयप्रवृत्तिव- दितीष्टसाधनताज्ञानमनुपाय तदन्वितेऽपि शक्तिप्रसङ्गः' इति वाच्यम् । इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्यैव तन्मते प्रव- र्तकत्वात् । न च ‘एवं यद्यस्य बोधकं भवति असतिबाधके तत्तत्र शक्तमिति सामान्यव्याप्त्या घदिपदानां कार्यताविशिष्टघटान- यनादिकार्ये शक्तिव्युत्पादनेऽपि कार्यान्वितघटादौ शतयव्युत्पाद- नात् कार्यान्विते शक्तिरिनि प्रतिज्ञाविरोधः इति वाच्यम् । का- र्यत्वविशिष्टघटानयनादिकार्यज्ञानस्य कार्यान्वितघटविषयकत्वेऽप्र- तिज्ञाविरोधात् । नचैवं घटपदेनैव कार्यान्वितघटोपास्थाने स्थापने आन यनादिपदं व्पर्थमिति वाच्यम् । कार्यवेन कार्यान्वितघटोपस्थाप- नेऽपि बिशेषकार्यलाभाय तदुपादानस्य सार्थकस्वात् । न च घ-. टमानयेत्यादौ आनयनादिपदानां कार्यवाचकतया स्वान्वयास- म्भवेन कार्यान्तरस्य चाऽभावेन कार्यान्वितस्वार्थबोधकत्वा- भावात्-कथं तेषां कार्यान्विते शक्तिग्रह इति वाच्यम् । ‘कार्या न्विते’ इत्यनेन कार्यान्वयशालिनो विवक्षितत्वात् । न च घटादेः कर्मत्वेऽन्वयात्-कथं सर्वेषां कार्येऽन्वय इति वाच्यम् । साक्षात् परम्परासाधारणाऽन्वयस्य विवक्षितवान् । घठकर्मस्वमानयेत्या- दिनिराकाङ्क्षादिपदसमुदायादपि शाब्दबोधापत्तिः- इत्यपि न शङ्व्यम्। । आकाङ्क्षादेरपि सहकारित्वकल्पनात् । न च ‘इयं प्रवृत्तिः कृतिसाध्यस्वरूप-कार्यत्वप्रकारकज्ञानजन्या, इत्युक्तरीत्या कार्यत्व- ज्ञानस्य प्रवर्त्तकतया कार्यत्वान्विते शक्तिः स्यात्, न तु कार्या न्विते, तज्ज्ञानस्याऽप्रवर्त्तकंवात् इति वाच्यम् । कार्यान्विते श- क्तिरित्यादौ कोर्यपदस्य भावव्युत्पत्त्या कार्यत्वान्विते शक्तिरित्य भ्युपगमात्" इयाहुः । तन्न । कार्येतावाचकालिङ्लोट्तव्यपञ्च मलकारा (लेड़ा) दिविधिप्रत्ययसमभिव्याहारादेव कार्यत्वान्वित-