पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ २ ]


 २०१    व्यक्ताव्यक्तयावैधयनिरूपणम् ।।

 २०६   १२  व्यक्ताव्यक्तयोः साधम्र्यस्य पुरुषाच्च वैधम्र्यस्य निरूपणम् ।

 २१३    गुणत्रयस्य स्वरूपप्रयोजनवृत्तीनां निरूपणम् ।

 २२०    प्रत्येकगुणस्यसाधारणस्वरूपकीर्तनम् ।

 २२२    भावमात्रस्य मुखदुःखमोहात्मकत्वसाधनम् ।

 २२७    अविवेकित्वादीनां प्रधाने साधनम् ।

 २२९  ४५  कतिपथहेतुभिरब्यक्तसिद्धिः ।

 २४५  ५२  अव्यक्तस्य द्विविधप्रवृत्तिकथनम् ।

 २५३  ६३   बहुभियुक्तिभिः संघातातिरिक्तपुरुषसिद्धिः ।

 २६४    पुरुषबहुत्वसाधनम् ।

 २७१    पुरुषे साक्षित्वकैवल्यमाध्यस्थ्यद्रष्ट्टत्वाकतृत्वसिद्धिः ।

 २७३    प्रधानपुरुषयोः परस्परधर्माध्यासकथनम् ।

 २७६    सर्गस्य प्रकृति पुरुषसंयोगकृतत्वम् ।

 २७९-३०१  सर्गक्रमनिरूपणम् ।

 ३०२    महत्तरवलक्षणम् ।

 ३०८  ३३६ बुद्धेर्चमणां सात्विकतामसानां निरूपणम् ।

 ३३७    अहङ्कारलक्षणम्, तस्य द्विविधकार्यकथनं च ।

 ३४२  ५१  कार्यद्वयप्रयोजकस्यादृङ्कारगतरूपद्वयस्य प्रतिपादनम् ।

 ६५१  ५२  बुद्धीन्द्रियकमेन्द्रियाणां भेदप्रदर्शनम् ।

 ३५२   ६१  मनोनिरूषणम् ।

 ३९५  ९६  दशानामपन्द्रियाणां तत्तदसाधारणवृत्तिप्रतिपादनम् ।

 ३९६    अन्तःकरणत्रयस्यासाधारणसाधारणवृत्तिद्वयप्रतिपादनम् ।

 ३९९ ४०५   वृत्तीनां यौगपद्यायोगपद्यनिरूपणम् ।

 ४०५    वृत्ति हेतुनिरूपणम्, करणानां पुरुषानाधिष्ठितत्वकथनं च ।

 ४०७  १४   करणानां विभागः, तद्व्यापारादिनिरूपणं च ।

 ४१५    बाह्यान्तःकरणयोविभागः, त्योर्वैधर्म्यकथनं च ।

 ४१७     कालस्य तत्वान्तरत्वखण्डनम् ।