पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ३ ]

|  ४१७    बुद्धीन्द्रियाणां विशेषाविशेषविषयकत्वनिरूपणम् ।

  ४१८   २०     करणानां प्रधानगुणभावविचारः ।

  ४२०      बुद्धेः प्राधान्ये हेतुनिरूपणम् ।

  ४२२      विशेषाविशेषनिरूपणम् ।

 ४२४      विशेषाणां विभागः ।

  ४२६       सूक्ष्मशरीरनिरूपणम् ।

  ४२९       सूक्ष्मशरीरेऽनुमानप्रमाणपन्यासः ।

  ४३०    सूक्ष्मशरीररथ संसरणप्रकारस्थ तद्धेतोश्च निरूपणम् ।

  ४३१       निमित्तनैमित्तिकविभागः ।

  ४३३       धर्मद्यष्टभावानां कार्यनिरूपणम् ।

  ४३५       समासतो बुद्धिधर्मनिरूपणम् ।

  ४३७     व्यासनस्तेषां भावानां पंचाशद्भेदनिरूपणम् ।

 ४३८   ४० पञ्चविधस्य विपर्ययस्य अवान्तरभेद्द्वाषष्टिभेदनिरूपणम्।।

  ४४०       अशक्तेरष्टाविंशतिभेदनिरूपणम् ।

  ४४२       तुष्टीनां नववधभेदनिरूपणम् ।

  ४४७       गौणमुख्यसिद्ध्यष्टकनिरूपणम् ।

  ४४९    ५१     लिङ्गभावाख्यसर्गद्वपस्य निरूपणम् ।

  ४५१        भूतादिसर्गविभागः ।

  ४५२      भौतिकस्य सर्गस्योर्ध्वाधोमध्यभावेन त्रैविध्यम्।

  ४५३      सर्गस्य दुःखहेतुत्वप्रदर्शनम् ।

  ४८६   ८ सृष्टिकारणत्वे वप्रतिपर्त्ति निरस्य प्रधानस्य तत्वव्यवस्थापनम्।

  ४८८    ९१     जडस्य स्वतन्त्रप्रवृत्युपपादनम् ।

  ४९३       प्रकृतेर्निवृत्तिबीजकथनम् ।

  ४९५       प्रकृतेः स्वार्थाभावनिरूपणम् ।

  ४९६     पकृतेःसकृत् साक्षात्कारेण पुरुषं प्रति प्रवृत्यभावः ।

  ४९८       बन्धमेक्षियोः प्रकृतिगतत्वोपपादनम् ॥