पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ८ ]


 ४५४  सौत्रान्तिकसम्मताया आत्मख्यातेर्निराकरणम् ।

 ४५५  असत्ख्यातिवादिनां वैभाषिकाणां खण्डनम् ।

 ४५६  नैयायिककृतस्यासद्वैशिष्ट्यमाननिराकरणस्य खण्डनम्।

 ४५६  अमत्ख्यातिवादिमतमाश्रित्य अन्यथाख्यातिवादिनो
    नैयायिकस्य खण्डनम् ।

 ४५९ ६७ वेदान्तिसम्मताया अनिर्वचनीयख्यातेर्निरूपणम् ।

 ४५९ ६१ प्रतीतिकरजताभ्युपगमस्याऽऽवश्यकता ।

 ४६२  दध्यादिवत् शुक्तिरूप्यस्य शुक्तितात्विकपरिणाम-
    रूपत्वमिति मतनिराकरणम् ।

 ४६३  स्वाप्नपदार्थानां प्रसंगान्मिथ्यात्वसाधनम् ।

 ४६४  प्रातीतिकरजतस्याविद्योपादानकत्वसिद्धिः।

 ४६६  प्रतिबिम्बाध्यासस्य मूलाझानोपादानकत्वसिद्धिः।

 ४६७  शंखे पीतिमाद्यध्यासस्य स्वाप्नपदार्थाध्यासस्य
    च मूलाविद्योपादानकत्वसिद्धिः ।

 ४६८  अनिर्वचनीयख्यातिं निरस्य अख्यातेरेव
    स्वसिद्धान्तेऽङ्गीकार:।

 ४६९ ७० रजतादौ युगपत्प्रवृत्तिनिवृत्त्याद्यापत्तेवारणम्।

 ४७१  लाधवादिज्ञानजन्याया अन्यथाख्यातिरूपानु-
    मितेरवश्यमभ्युपगम इति मतस्य खण्डनम्।

 ४७४ ८५ मणिकारमथुरानाथविरुद्रभट्टाचार्यादिकृतानि
    विधान्यन्यथाख्यातिसाधकान्यनुमानान्युपन्यस्य
    विस्तरतस्तत्खण्डनम् ।


इति सांख्यकौमुदीटीकाया विषयसूची समाप्ता