पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[२]


 एतासां च कारिकाणां अद्यावधि प्रसिद्धानि ठयाख्या- नानि चत्वार्थेव--सांख्यतत्वकैौमुदी-सांख्यचन्द्रिक-मठ-- रवृत्तिः --गौडपादचर्यकृतं । भाष्यं चेति । ‘तत्र-च माठरवृत्ति- गौडपादभाष्ययोः प्रायशो व्याख्याने साम्यात् उभयत्र कारि- कास्थस्य समानस्यैव पाठस्य समुद्धृतवाच्चैकतरमन्थतरावलम्बे- नैत्र व्यरचीत्यवगम्यते । आंग्लभाषाकोविदैर्माठरवृत्तेरेव प्राचीन- तरत्वमवधार्यते, यतः सा वृतिरीशवीये षष्ठे शतके चीनभाषायां पर- मार्थपण्डितेनानूदिता समुपलभ्यतेऽतस्तामलम्ब्यैव केनचिद्गौड- . पादनम्न (प्रायशः श्रीमच्छकराचार्याणां परमगुरुभ्योऽन्यून) भाष्यं व्यरचीति कल्प्य्ते । सांख्यतत्वकौमुदी पुनः षड्दर्शनष्टकिञ्चद्वाच- स्पतामिश्रीवरचिता नन्यकृतेर्माठरवुत्तपादेरनुकृतिरूपा इति तु मठ- रवृत्ति गौडपादभाष्यव्याख्यानशैलीतो विभिनशैलीकतया बव्हीषु कारिकासु विभिनप्रतीकधारणाञ्च सुनिश्चेयमेव । नारायणतीर्थकुता सांख्यचंद्रिका तु सांख्यतत्त्वकौमुदी मूलिकैवेति व्याख्यानसाम्या दवधार्यते । अत एव च द्वयोर्प्रते कारिकापाठे ऽप्यविप्रतिंपत्तिः ।

 अत्र च ‘सप्तत्यां येऽर्थाः’ [ का० ७२ ] इति कारि- कया विपयप्रतिपादकसप्ततिसप्ततिसंख्याककारिकाणामवगमत् तादृशी- नां च एकोनसप्ततिसंख्याकानामेव दर्शनाव काचिदार्या प्रभ्रष्टेति आंग्लभाषा कोविदाः । कल्पयन्ति । तत्र च मठवृत्तौ गौडपादीये च 'प्रकृतेः सुकुमारतरं न किञ्चिदस्ति' का ० ६१) इति कारिका- व्याख्यानावसरे ‘प्रकृतेः सुकुमारतरं वर्णयती' त्येतदाभ्य ‘सुकु- मारतरमित्येतद्वाक्यशेषः कृतः इयेतत्पर्यन्तग्रन्थगतानां केषांचि- द्वाक्यानां प्रभ्रष्टकारिकयः पदप्रतीकत्वं प्रकल्प्य--


 "कारणमीश्वरमेके वृवते कालं परे स्वभावं वा ।
 प्रजाः कथं निर्गुणते व्यक्तः कालः स्वभावश्च५" ॥

 इति कारिकां कल्पयन्ति । परं तथा । सम्पगिवाभाति-“यत: पृकृतेः मुहुये सुकुमारतरत्वकर्थनेन अन्येषां जगदुपादानत्वेनाभिमते३वराद्येपेक्षया प्रकृतेर्विशिष्टतर्त्वं प्रतीयते, तदेव च विशिष्टतरत्वं ईश्वर्का-