पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ४ ]


ब्धा । परमिदानीं पण्डिवंशीधरकृता तद्व्याख्या विभाकर इव सांख्यतत्वमवभासयन्ती अत एव संख्यतत्वविभाकरेत्यन्वर्थका- ख्या सांख्थतत्वकौमुथा यथार्थावबोधे ऽध्यापकाध्येतृवार्गमती- वोपकरिष्यतीत्यत्र नास्ति सन्देहः ।

 अत्र च सांख्यशास्त्रेSभिमतपदार्थानां प्रसंगात् स्वातंत्र्येणापि विस्तरेण नव्यन्यायरीत्या सपरिष्कारं निरूपणाव महानुपयोगो भविष्यतीत्यास्ति सुदृढो विश्वासः । अस्या व्याख्यायाः कर्ता पण्डि- तवरो वंशीधरश्च सार्धवर्षशतादर्वाचीन् एवेति अवगम्यते । यतः प्रसं- गादत्र पण्डितमहदेवपुणतामकराणामप्युल्लेखो दृश्यते तत्समयश्च स- प्तदशस्येशवीयस्य शतकस्य चरम भाग एवेति तद्धस्तलिखितेभ्यः काशीस्थराजकीयसरस्वतीभवनगतपुस्तकेभ्यो निर्धारितम् ।

 अस्यांश्च व्याख्याया एकमेव पुस्तकमशुद्धप्रायं समुपलब्ध- मिति कचिदसम्बद्धोऽपि पाठो यथावस्थित एव स्थापितः । एक- स्याऽप्यतिदुर्लभस्यास्य पुस्तकस्य प्रदानेन श्रीयुत भाऊशास्त्री वझे इयेतैर्नितरां वयमनुयुर्हताः । एवमेव संस्कृतविद्यव्यसनिनां बाबू गोविंददासमहाशयानपि कारिकाणां संख्यादिन्निष्रये विपतिपरषादि- समाधायकविचरोल्लेखद्यावश्यकवासूचनेन कृतज्ञतया भावयामः॥

 अस्याश्च व्याख्यायाः संशोधनकार्ये श्रेष्ठिवरजयकृष्णदास- गुप्तेन प्रेरितोऽहमेतत्संशोधनमकरवम् ।

 सपरिश्रमं यथामति संशोधितेऽप्यस्मिन् ग्रन्थेऽशुद्धिप्रचुरैक- मात्रादर्श पुस्तकलाभादनवधानाञ्च तदवस्था अशुद्धी:स्वयमेव परिशो- धयन्तु विंद्वांस इति प्रार्थयते--


श्रीवामाचरणभट्टाचार्याणामन्तेवमन्

भाण्डार्युपाह्वः श्रीरामशास्त्री

काशीस्थराजकीयसंस्कृता

प्रधानपाठशालायां न्यायशास्त्रध्यापक: ।