पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
शत्रविषयजिज्ञासा5धतरणिका ।

तस्माद्देिकरस्य पायस्य तापत्रयप्रतीकारहेतोIत्रुहूतैया माहोरात्रमास्रसंवत्सरनिधेर्तनीयस्यानेकजन्म परम्परा स सम्वदनयद् विवेकज्ञानाद् इषत्करत्वात् पुन रप व्यथा जिज्ञासा इत्याशङ्कायाह

दृष्टवदनुश्रावकःस ह्यावशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥

 "दृष्ट-” इति । गुरुपठनुभूयत इत्यनुश्रवो वे दः । एतदुक्तं भवति-‘भूयत एव परं न केनापि क्रि

नादेकत्तुः । अमृतत्वसम्भवः-अमृतत्वकथनसम्भवः । उपस रति तस्मादिति । यद्यसेति । यथैतत्तथोक्तं प्राक् ।  वेदस्य भ्रमप्रतारणाददोषांने र सफलकापरुपेयत्वलभायनु श्रघषदोपादानमित्याह एतदुक्तमितिनकेनाचित् क्रियत इति।

 ननु वेदोऽनित्यः सवे सति जन्यत्वात्, घटवत् । नच हेत्वासिद्धिःप्रयनानाभिव्यङ्ग्यत्वे सति तदनन्तरमुप लभ्यमनवत् घटवदित्यादिना हेतोः पक्षधर्मत्वावगमात् । यद्वा नेयमन द्रागेचानुपलभ्यमानत्वात् । नचासिद्धमनभिव्यङ्ग्य स्वम् । प्रतिबन्धकनिरासेन संस्काराधानेन वsiभव्यक्तेरय गात् । नच स्तिमिता वायवः शब्देपलब्धिप्रतिषन्धकाः प्रयनोत्थापितकोष्ठयघायुभिस्तेर्देवपसारितेष्वभिव्यक्तिः संभवती ति वाच्यम् । तद शब्दानां सर्वगततया । युगपच्छषणा पत्तेः कोष्ठचा वायवः शब्दस्य संस्कारमादध्युरित्यपि न । अन वयघत्वेन संस्कारायोगात् । श्रोत्रं संस्कुर्युरित्यपि न, संस्कृतेन सर्वशब्दवधारणापत्तेः । अत । एव नोभयमपि । उभय दोषसमुच्चयात् । तस्मान्न . प्रयत्नाभिव्यङ्ग्यः शब्द इति । 'अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः साम