पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
सटीकसाड्रूयतवकौमुद्याम्



 तथा हि-‘‘मा हिंस्याद्’ इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते, न त्वक्रत्वर्थवमपि, “अग्नी- षोमीयं पशुमालभेत" इत्यनेन वाक्येन च पशुहिं- सायाः क्रत्वर्थत्वमुच्यते, नानर्थहेतुत्वाभावः, तथा सतेि


 ननु हिंसत्वावच्छिन्नस्यानिष्टसाधनत्वबोधकश्रुत्या हिंसा त्वव्याप्यधर्मावच्छिन्नहिंसाया इष्टसाधनत्वबोधकश्रुतेर्विरोधोऽस्त्येव विशेषधर्मावच्छिन्नहिंयास्सामान्यधर्र्माक्र्रान्तत्वादित्याशङ्क्या विरोधाभावमुपपादयतेि तथा च नहिंस्यादित्यादिना ।

 अनारभ्याधीतोऽयं निषेधः पुरुषस्यानिष्टहेतुर्हिसेत्याह, प्राकरणिकस्तु विधिर्हिंसायाः क्रतूपकारकत्वमाहनतु पुरुषेष्टजनक- त्वमपि । साङ्गप्रधानस्यैवेष्टसाधनत्वात् । तथा च हिंसायां पर- स्पराविरुद्धपुरुषानिष्टजनकवक्रतूपकारकत्वबोधकयोर्भिन्नविषयत्वान्न विराध इति प्रघट्टकार्थः।

 ननु हिंसायाः प्रकरणेन क्रतुपकारकवबोधनेऽयनेि- साधने इष्टसाधनत्वं विधिना कथं बोधनीयमिति चेन्न । हैिंसाजन्यनिष्टोत्पत्तनान्तरीयकदुःखाधिकदुःखाजनकत्वरूपस्य ब- लवदनिष्टननुबन्धित्वस्य बोधयितुं शक्यत्वात् । निषेधस्य वै- धहिंसातिरिक्तहिंसापरत्वे युधिष्ठिरादीनां स्वधर्मेऽपि युद्धादौ जातिवधादिप्रत्यवायपरिहारस्य प्रायश्चित्चश्रवणानुपपत्तेः ।


 जपेनैव तु संसेद्ध्योह्ब्राह्मणो नात्र संशयः ।
 कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥,
 जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते ।
 अहिंसया हि भूतानां जपयज्ञः प्रवर्त्तते । ,
 तस्माद्यास्याम्यहं तात दृष्ट्वेमं दुःखसन्निधिम् ॥ इति
 त्रयीधर्ममधर्माढ्यं किंपाकफलसन्निभम् ॥ इति,
 मनुमहभारतमार्कण्डेयवचनविरोधापत्तेश्च ।