पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
सटीकसङ्ख्यतवकौमुद्यम् ।



भ्राजते यद्यतयो विशन्ति ” इति ( महानारायण, १०)॥


नश्रमावहत्वरूपगुहासाधर्म्येण गुहापदेन स्थूलादिशरीरत्रयं गृह्यते । ननु मुख्यैव गुहा किमिति न गृह्यतं इति चे- च्छृणु । '"सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायाम्'इति । (तै० ब्र० व० सं० १ ) तैत्तिरीयके ।

 “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टैौ परमे परार्द्धे । ( क० व० ३ मं० १ )

 “गुहाहितं गह्वरेष्ठं पुराणम्" इति ( क० व० २ मं० ११ ) काठके । "आविः संनिहितं गुहाचरं नाम महत्पदम्” इति ( प्र० द्वि० सं० ख० २ मं० १) मुण्डके च समाम्नातं गुहापदम् । तत्र ‘‘ऋतंपिबन्तौ’’इतिकठाम्नायसमाम्नातावेव “द्वा सुपर्णा सयुजा सखा- या समानं वृक्षं परिषस्वजाते" ( सु० उ० सं० ३ मं० १ ) इति गुहाविवरणपरमन्त्रेण वृक्षाश्रितसुपर्णौ निर्दिष्टौ भवतः । "ऋतं पिबन्तौ’इत्युर्द्धमेव “ऊर्द्धमूलोऽर्वाक्शाख एषो ऽश्वत्थः सनातनः" इति ( क० व० ६ मं० १ ) मन्त्रेण शरीरस्य ऋत- पानकर्तृसुपर्णाश्रितवृक्षनिर्द्देशात् शरीरमेव गुहेतिनिर्णये ऽत्रापि तदेव ग्राह्यमिति मुख्यग्रहे मानाभावात् ।

 "हृद्यन्तज्योतिः पुरुषः” इत्युक्तेर्हृदेव गुहेति केचित् ।  नन्वेवमपि परिच्छिन्नत्वं तदवस्थमेवेति चेन्न । घटाका- शादिवत्परिछिन्नत्वस्यौपाधिकत्वात् । अत एव “यदर्चिंमध- दणुभ्योऽणु च यस्मिंल्लोका । निहिता लोकिनश्च' इति सङ्गच्छते । नचेदं सांख्यीयमतं न भवतीति भ्रमितव्यम् । त- स्य श्रुत्यनुकूल्युक्तिप्रतिपादकत्वात्, अन्यथा तस्य हेयत्वापत्तेः । अज्ञातसुखस्य पुरुषार्थत्वाभावादाह विभ्राजते इति । स्वयंप्र काशत्वेन दीप्यते, परप्रकाश्यवेऽनवस्थापत्तेः । यत् श्रुतिषु आनन्दमवेन प्रसिद्धम् । यदाह '‘सत्यं ज्ञानमनन्तं ब्रह्म यो