पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४५
स्वरप्रकरणम् ।

३८. 'ग्रामादीना च' । ग्रामः । सोमः । यामः ॥ ३९. 'लुबन्तस्योपमयनामधेयस्य चञ्चेव चञ्चा । “फिगन्तस्य ' इति पाठान्तरम् । स्पिगिति लुपः प्राचवा सज्ञा ॥ ४०. 'न वृक्षपर्वतविशेषव्याघ्रसिहमहिषाणाम् ' । एषामुपमयनाम्रामादिरुदात्तो न । ताल इव ताल । मेरुरिव मेमरु । व्याघ्र । सिहः । महिष. ॥ ४१ . 'राजविशेपस्य यमन्वा चेत्' । यमन्वा वृद्धः। आङ्गमुदाहरणम् । आङ्गाः प्रत्युदाहरणम् ॥ ४२. ‘लघावन्ते द्वयोश्च बह्मषो गुरुः'। अन्ते लघौ द्वयोश्च लध्वोः सतोर्बह्वच्कस्य गुरुदात्त । कल्याण. । कालाहल ॥ ४३. “स्त्रीविषय वर्णक्षुपूर्वणाम्' । एषा त्रयाणामाद्युदात्त । त्रीविषयम् । मलिका । वर्ण । श्येनी । हरिणी । अक्षुशब्दात्पूर्वोऽस्येषा त अक्षुपूर्व । तरक्षुः ॥ ४४ * शकुनना च लघु पूर्वम् ’ । पूर्व लघु उदात्त स्यात् । कुक्कुटः । तित्तिरिः ॥ ४५. ' नर्तुप्राण्याख्यायाम्' । यथालक्षण प्राप्तमुदात्तत्वं न । वसन्त' । कृकलास* ॥ ४६ * धान्याना च दृष्टद्धक्षान्तानाम्' । आदिरुदात्तः । कान्तानाम् । ३यामाकाः । षान्तानाम् । राजमाषा ॥ ४७ “जनपदशब्दानामषान्तानाम्' । आदिरुदात्त । ककय. ॥ यान्तस्यान्त्यात् पूवामात प्राप्त ॥ ४८. “हयादीनामसयुक्तलान्तानामन्तः पूर्वं वा ' । हयिति हल्सज्ञा । पललम् । शललम् । “हयादीनाम्' किम् । एकल' । “ असयुक्त-' इति किम् । मछ ॥ ४९ 'इगन्ताना च द्यषाम्' । आदिरुदात्त । कृषि ॥

इति फिट्सूत्रेषु द्वितीयः पादः ।।

५०. “अथ द्वितीय प्रागीषात्' । ‘ईषान्तस्य हलादे –’ इत्यत. प्राग्द्वितीयाधिकार । ५१. “ त्र्यचा प्राडमकरात्' । “मकरवरूध-' इत्यतः प्राक्त्र्यचवामित्यधिकार ॥ ५२. * खाङ्गाना मकुर्वादीनाम्' । कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचा स्वाङ्गाना द्वितीयमुदात्तम् । ललाटम् । कुर्वादीना तु । कपोलः । रसना । वदनम् ॥ ५३. 'मादीना च' । मलयः । मकरः ॥ ५४ शादीना शाकानाम्' । शीतन्या । शतपुष्पा ॥ ५५. 'पान्ताना गुर्वादीनाम्' । पादप । आतपः । लघ्वादीना तु । अनूपम् । द्यचा तु । नीपम् ॥ ५६ 'युतान्यण्यन्तानाम्' । युत । अयुतम् । अनि । धमनि । अणि । विपणि ।। ५७. 'मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाक लोमाकाष्ठापेष्ठाकाशीनामादिर्वा ' । एषामादिद्वितीयो वोदात्त । मकरः । वरूढ इत्यादि ॥ ५८ . “छन्दसि च' । अमकरराद्यर्थ आरम्भ. । लक्ष्यानुसारादादिद्वितीय चोदात्त ज्ञेयम् ॥ ५९. * कदेमादीना च ' । आदितिीयो वोदात्तः ॥ ६०. “सुगन्धितेजनस्य ते वा ' । आदिद्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्त । सुगन्धितेजना ॥ ६१ . “नपः फलान्तानाम् आदिद्वैितीयं वोदात्तम् । राजादनफलम् ॥ ६२. 'यान्तस्यान्त्यात्पूर्वम्' । कुलायः । तलयः । वलयः ॥ ६३. “थान्तस्य च नालघुनी' । नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥ ६४ ‘शिशुमारोदुम्बरबलीवर्दोष्ट्ररपुरूरवसा च' । अन्त्यात्पूर्वमुदात्त द्वितीय वा ॥ ६५. साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्' । द्वितीयमुदात्त वा ॥ ६६. *ईषान्तख्य हयादेरादिर्वा हलीषा । लाङ्गलीषा ॥ ६७. 'उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्या रण्यापल्यदवराणाम् ' । एषामादिरुदात्त. स्यात् । ६८. ' महिष्याषाढयोजयेष्टकाख्या वेत्' । आदिरुदात्त. । महिषी जाया । आषाढा उपदधाति ।

इति फिट्सूत्रेषु तृतीयः पादः ।।

94