पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४७
स्वरप्रकरणम् ।

राजशब्दात्परस्य मा भूत् । “राजो नु ते ? । 'एकाचः किम् । विधते राजनि त्वे तृतीयादि' किम् । “न ददर्श वाचम् ? ॥ ३७१५ । अन्तेोदात्तादुत्तरपदादन्यतरस्यामनित्य समासे (६-१-१६९) । नित्याधिकारविहितसमास्मादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच्ततः परा तृतीयादिविभक्तिरन्तोदात्ता वा स्यात् । परमवाचा ॥ ३७१६ । अश्वेश्छन्दस्यसर्वनामस्थानम् (६-१-१७०) अञ्चः परा विभक्तिरुदात्ता । “इन्द्रा' दधीचः' । चावात पूवपदान्तादात्तत्व प्राप्तम् । तृतीयादिरित्यनुवर्तमानेऽपर्वनामस्थानग्रहण शस्परिग्रहार्थम् । 'प्रतीचेो बाहून्' ।। ३७१७ । ऊडिदपदाद्यपुत्रैद्युभ्य (६-१-१७१) । 'ऊठ्’ ‘इद' 'अप्' 'पुम् पदाद रै-' 'दिव्’ इत्यभ्येोऽसर्वनामस्थानविभक्तिरुदात्ता ऊट् । प्रष्ठौह । प्रष्टाहा । 'ऊठयुपधः ग्रहण कर्तव्यम्' (वा ३७५७) । इह मा भून् । “ अक्षयुवा' । अक्षद्युवे । इदम् । एभिर्तृभि ऋतम । अन्वादश न । “ अन्तादात्तान्' इत्यनुवृत्त । न च तत्रान्तादात्ततान्यस्तात वाच्यम् । 'इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ'(सू ३५०) इति सूत्रेणानुदात्तस्याशो विधानात् । प्र ते बघू' । 'माम्या गा अनु' । 'पद्दन्नोमाम्हृन्निश ' (सू २२८) इति पदादय ' । “पन्या भूमि ? । “दद्रिर्न जिह्वा' । “जायत मासिमांसि ' । “मनश्चिन्मे हृद आ ? । । “अपा अपम् फेनन' । पुम् । “अभ्रातेवं पुस ' । रै । “राया वयम् ' । “रायेो धर्ता' । दिव्। 'दवेदिवे ' । ३७१८ । अष्टनो दीर्घत् (६-१-१७२)। शसादिर्विभक्तिरुदात्ता । ‘अष्टाभिर्दशभि. ॥ ३७१९ ॥ शतुरनुमो नद्यजादी (६-१-१७३) । अनुम् यः शतृप्रत्ययस्तदन्तादन्तादात्तात्परा नद्यजादिश्च शसादिविभक्तिरुदात्ता स्यात् । ‘अच्छा रव प्रथमा जानती ' । कृण्वते । “अन्तोदात्तात्' किम् । दधती । ‘अभ्यस्तानामादि' (सू ३६७३) इत्याद्युदात्त । “अनुम' किम् । तुदन्ती । एका दशाऽऽत्र उदात्त । अदुपदशात्परत्वाच्छतु '—लसार्वधातुकम्--' (सू ३७३०) इति निघात । ३७२० । उदात्तयणो हल्पूर्वातू (६-१-१७४) । उदात्तस्थाने यो यण्हल्पूर्वस्तस्मात्परा नदी शसादिविभक्तिश्च उदात्ता स्यात् । 'चोदयित्री 'सूनृतानाम्' । “एषा नेत्री' । 'ऋत देवाय कृण्वते सवित्रे' ॥ ३७२१ । नोड्धात्वोः (६-१ १७५) । अनयोर्यणः परे शसादय उदात्ता न स्यु । ब्रह्मबन्ध्वा । ‘मित्पृश्निः सुम्वे' ॥ ३७२२ । हखनुड्भ्या मतुप् (६१-१७६) । हस्वान्तादन्तोदात्तान्नुटश्च परो मनुवुदात्त । 'यो अंब्दिमॉ उदनिमाँ इंयति' । ‘अक्षण्वन्तं कर्णवन्तः सखायः’ । “ अन्तोदात्तात्' किम् । “मा त्वा विददिषुमान् ' । “स्वरविधी व्यञ्जनमः विद्यमानवत्' इत्येतदत्र न । 'मुरुत्वं इन्द्र' । 'नियुत्र्वान्वा यवागहि' । “रेशब्दाच' (वा ३७६३) “रेवॉ इद्रवत:’ ॥ ३७२३ । नामन्यतरस्याम् (६-१-१७७) । मतुपि यो हस्वस्त दन्तादन्तोदात्तात्परो नामुदानो वा । 'चेतन्ती सुमतीनाम् ' ॥ ३७२४ । डयाश्छन्दसि बहुलम् (६-१-१७८) । डया परो नामुदात्तो वा । “देवसेनानामभिभञ्जतनाम्' । वेत्युक्त र्नेह । 'जयन्तीना मरुते' यन्तु ' ॥ ३७२५ । षट्त्रचतुभ्यं हलादिः (६१-१७९) । एभ्यो हलादिर्विभक्तिरुदात्ता । ‘आषड्भिर्तृयमानः' । “त्रिभिष्ट देव ३७२६ गोश्वन्साववर्णराडड्कुड्कृद्रय. (६-१-१८२) । एभ्यः प्रागुक्त न । 'गवां शता' । 'गोभ्ये गातु.' । 'शुनश्चिच्छेर्पम्' । सौ प्रथमैकवम्वनेऽवर्णान्तात् । “तेभ्येा' द्युन्नम्' । “तेषा पाहि श्रुधी हर्वम्’ ॥ ३७२७ । दिवो झल् (६-१-१८३) । दिवः परा झलादिविभक्तिनॉदात्ता ।