पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५६
सिद्धान्तकौमुद्याम्

तद्वत्युत्तरपदे परे सर्वशब्दे दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारप्रहण' किम् । सर्व.ासः । सर्वकारक ॥ ३८४० । बहुव्रीहौ विश्व सज्ञायाम् (६-२-१०६) । बहुव्रीहौ विश्वश दः पूर्वपदभूत सज्ञायामन्तोदात स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । ‘विश्व म विश्वदेवः' । “ आविश्ववेदव सप्ततिम्' । ‘बहुव्रीहौ' किम्। विश्वे च ते देवाश्च विश्वदेवा । 'सज्ञायाम्' किम् । विश्वदेवा’ । प्रागव्ययीभावाद्वहुव्रीह्यधिकार ' ॥ ३८४१ । उदराश्वषु (६-२ १०७) । सज्ञायामिति वर्तते । वृकोदरः । हर्यश्वः । महेषुः ॥ ३८४२ । क्षेप (६-२-१०८) । उदराश्वेषु पूर्वमन्तोदात्त बहुव्रीहौ निन्दायाम् । असज्ञार्थ मारम्भः । घटोदर. । कन्दुकाश्च । चलाचलेषुः । अनुदर इत्यत्र “नञ्सुभ्याम्--' (सू ३९०६) इति भवति पूर्वविप्रतिषेधन ॥ ३८४३ । नदी वन्धुनि (६ २ १०९) । बन्धुशब्दे परे नद्यन्त पूर्वमन्तोदात्त बहुव्रीहौ । गार्गीबन्धुः । 'नदी' किम् । ब्रह्मबन्धु । ब्रह्मशब्द आद्युदात्तः । ‘बन्धुनि' किम् । गागप्रिय. ॥ ३८४४ । दिष्टोपसर्गपूर्वमन्यतरस्याम् । (६-२-११०) । निष्ठान्त पूवपदमन्तादात्त वा । प्रधातपाद । “ नष्ठा' किम् । प्रसवकमुख । “उपसर्गपूर्वम्’ किम् । शुष्कमुख ॥ ३८४५ । उत्तरपदादि (६-२-१११) । उत्तरपदाधिकार आपादान्तम् । आद्य धिकारस्तु 'प्रकृत्या भगालम्' (सू ३८७१) इत्यवाधिक ॥ ३८४६ । कर्णो वर्णलक्षणात् (६-२ ११२) । वर्णवाचिनो लक्षणवाचिनश्च पर कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्कुकर्णः । शहुकर्णः । “कर्ण' किम् । श्वतपादः । 'वर्णलक्षणात् ' किम् । शोभनकर्ण ॥ ३८४७ । सौपम्ययोश्च (६ २ ११३) । कर्ण आदात्तः । मणिकर्णः । औपम्ये । गोकर्णः । ३८४८ ।। कण्ठपृष्ठग्रीवाजङ्घ च (६-२-११४) । सौपम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । ओपम्ये । खरकण्ठ । गोपृष्ठ । अश्वग्रीवः । गोजङ्क ॥ ३८४९ । श्रृङ्गमवस्थाया च (६-२-११५) । शृङ्गशब्दोऽवस्थ या संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्रतश्श्रृङ्गः । अत्र *टङ्गाद्भमनादिकृत गवादवयावशषाऽवस्था । सज्ञायाम् । ऋष्यटङ्ग उपमायाम् । मेषश्श्रृङ्ग. । “अवस्था-' इते किम् । स्थूलश्श्रृङ्गः ॥ ३८५० । नञ्जो जरमरमित्र मृताः (६-२-११६) । नञ्जः पर एते आद्युदात्ता बहुव्रीहौ । “ता मे जराय्वजरम्' । अमरम् । अमित्रमर्दय' । “श्रवा दवष्वन्मृतम् ' । “नञ्ज ' किम् । ब्राह्मणमित्रः । 'ज-' इति किम् । अशत्रुः ॥ ३८५१ । सोर्मनसी अलोर Iषसी (६-२-११७) । सो. पर लोमोषसी वर्जयित्वा मन्नन्तमसन्त चाद्युदात्त स्यात् । 'नञ्सु याम्' । (सू ३९०६) इत्यरुखापवादः । 'सुकमाण सुयुज.’ । 'स नो वक्षदनिमानः सुवत्प्रा सुब्रह्मा । 'शिवा पशुभ्यं सुमनाः सुवचः' । 'सुपेश सस्करति' । “साः वकम् । कृतकमा । 'मनसी' किम् । सुराजां । “ अलेोमोषसी' किम् । सुलोमा । सूषाः। कपि तु परत्वात् । ' ििप पूर्वम्’ (सू ३९०७) इति भवति । सुकर्मकः । सुस्रोतस्कः’ ॥ ३८५२ । क्रत्वादयश्च (६-२-११८) । सोः पर आद्युदात्ताः स्युः । “साम्र ज्याय सुक्रतु ' । 'सुप्रतीक ' । 'सुहव्यं' । 'सुप्रतूर्तिमनेहसंम्' ।। । ३८५३ आद्युदात्त द्यच्छन्दसि (६-२-११९) । यदाद्युदात्त , च्तत्सारुत्तर बहुव्रीहावाद्युदात्तम् । 'अधा स्वश्वां ? । सुरथै आतिथिग्वे' । नित्स्वरेणाश्वरथा ाद्युदात्तौ । “ आद्युदात्तम् ' किम् । “यासुबाहुः । “ह्यचू' किम् । 'सुगुरसत्सुहिरण्य.’ । हिरण शब्दस्त्र्यच् ॥ ३८५४ । वीरवीयौं च (६-२-१२०)