पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५७
स्वरप्रकरणम् ।

साः परा बहुत्राहा छन्दस्याद्युदात्त सुवीरेण रयिणा' सुवीर्यंख्य गोमंत वीर्येशंब्दी तत्र ‘यतेोऽनाव ' (सू ३७०१) इत्याद्युदात्तत्व नेति वीर्यग्रहण ज्ञापकम् तत्र हि सात पूर्वणव सिद्ध स्यात् ३८५५ । कूलतीरतूलमूलशालाक्षसममव्ययीभाव (६-२-१२१) । उपकूलम् । उपतीरम् । उपतूलम् उपमूलम् । उपशालम् । उपाक्षम् सुषमम् । न षमम् । तिष्ठदुप्रधातघ्वेत । 'कूलाद प्रहण किम् उपकुम्भम् भाव कम् ८५६ कसमन्थशूर्पपाय्यकाण्ड द्विगै (६-२-१२२) द्विकस । द्विमन्थ द्वकाण्डम् परमकस ३८५७ । तत्पुरुषे शालाया नपुसके (६-२-१२३) । शालाशब्दान्ते तत्पुरुषे नपुसकलिङ्ग उत्तर पदमाद्युदात्तम् । ब्राह्मणशालम् तत्पुरुष कम् दृढशालम् ब्राह्मणकुलम् ३८५८ कन्था च (६-२-१२४) । तत्पुरुषे नपुसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तम् साशामकन्थम् आह्वरकन्थम् । 'नपुसक वकम् । दाक्षकन्था ३८५९ । आदिश्विहणादीनाम् (६-२-१२५) कन्थान्त तत्पुरुष नपुसकाला चहणादानामादरुदा त्त । विहणकन्थम् । मदुरकन्थम् । आदिरिति वतमान पुनग्रहण पूर्वपदस्याद्युदात्ताथम् ।। ३८६० चेलखेटकटुककाण्ड गहयाम् (६-२-१२६) चलादन्युत्तरपदान्याद्युदात्तान । पुतूचलम् । नगरखटम् । दाधकटुकम् । प्रजाकाण्डम् चेलादिसादृश्येन पुत्तादीना गहा ३८६१ । चीरमुपमानम् (६-२-१२७) । वस्त्र चीरमिव वस्त्रचीरं । कम्बलचीरम् । ‘उपमान ३८६२ पललसूपशान्क मिश्रे (६-२-१२८) । घृतपललम् घृत्तशाकम् भक्ष्येण मिश्रीकरणम्’ (सू ६९७) इति समास मिश्रे' किम् ३८६३ । कूलसूदस्थलकर्षा सज्ञायाम् (६ २-१२९) । आद्युदात्तास्तत्पुरुषे दाक्षकूलम् । शाण्डसूदम् । दाण्डायनस्थलम् । दाक्षकष प्रामसज्ञा एता सज्ञायाम् ३८६४ अकर्मधारये राज्यम् (६-२-१३०) । कर्मधारयवर्जिते तत्पुरुष राज्यमुत्तरपदमाद्युदात्तम् ब्राह्मणराज्यम् इति किम् । परमराज्यम् चेलराज्यादिस्वरादव्ययस्वर पूर्वविप्रतिषेधेन' (वा ३८४७) कुचेलम्। कुराज्यम् ॥ ३८६५ वग्र्यादयश्च (६-२-१३१) । अर्जुनवग्र्यं अकमधारय इत्यव । परमवग्य वग्यादादगाट्यन्तगाण ३८६६ । पुत्र. पुम्भ्य (६ २ १३२) । पुम्शब्देभ्यः पर. पुत्रशब्द आद्युदात्तस्तत्पुरुष । दाशाकपुत्रः । माहषपुत्र पुत्र ' [कम् । कानाटमातुल ३८६७ नाचार्यराजत्विक्सयुक्तज्ञात्याख्येभ्य (६-२-१३३) । एभ्य पुत्रा नाद्युदात्त आख्याग्रहणात्पययाणा तद्विशेषाणा च ग्रहणम् । आचार्यपुत्र उपाध्या शाकटायनपुत्र राजपुत्र इश्वरपुत्र । नन्दपुत्र' । ऋात्वकपुत्र याजकपुत्र सयुक्ता सबान्धन ३यालपुत्र ज्ञातया मातापतृसबन्धन बान्धवा ज्ञातिपुत्र । भ्रातु पुत्र ३८६८ । चू र्णादीन्यप्राणिषष्ठया’ (६-२ १३४) । एतानि प्राणिभि Iान तत्पुरुष । मुद्रचूणम् । 'अप्रा इति वकम् । मत्स्यचूणम् ३८६९ षट् च काण्डादीनि (६-२-१३५) । अप्राणिषष्ठया आद्युदात्तानि । दर्भकाण्डम्