पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५८
सिद्धान्तकौमुद्याम्

दर्भचीरम् । तिलपललम् । मुद्रसूपः । मूलकशाकम् । नदीकूलम् । ‘षट्’ किम् । राजसूद अप्रा-' इति किम् । दत्तकाण्डम् ॥ ३८७० कुण्ड वनम् (६-२-१३६) । कुण्डमाद्युदात्त वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये वनम् किम् । मृत्कुण्डम् ३८७१ प्रकृत्या भगालम् (६२-१३७) भगालवाच्युत्तरपद तत्पुरुषे प्रकृत्या । कुम्भी भगालम् । कुम्भीनदालम् । कुम्भीकपालम् । मध्योदात्ता एते । प्रकृल्या' इत्याधिकृतम् “अन्त (सू ३८७७) इति यावत् ॥ ३८७२ । ि शतेर्निल्याबह्मज्बहुव्रीहावभसत् (६-२-१३८) । शिते पर निल्याबह्वच्कं प्रकृल्या । शितिपाद शिल्यस पादशब्दो वृषादत्वादाद्युदात्तः । अस शब्दः प्रत्ययस्य नित्वात् शिते.' किम् । दर्शनायपादः । नित्येति किम् । शितिककुत् अवस्थाया लोपः । अन्यत्र शितिककुद इति बह्वजुत्तरपदम् । ‘अभसत्' किम् । शितिभसत् शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादो ३८७३ (६-२-१३९) । एभ्यः कृदन्त प्रकृतिस्वर स्यात्तत्पुरुषे । प्रकारक शोणां इध्मप्रत्रश्वनः । उपपदात् । उच्च कारम् । इषत्कर गति' इति किम् दवस्य कारक शेषे षष्ठी । कृद्वहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृत अाम् । तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके प्रपचतिदेश्यार्थ तु कृद्वहणमित्यन्ये ३८७४ । उभे वनस्पत्यादिषु युगपत् (६-२-१४०) । एषु पूर्वोत्तरपदे युगपत्प्रकृत्य स्पति वन आा बृहस्पति यः' बृहच्छब्दोऽत्राद्युदात्तो निपात्यते हर्षया शचीपतिम्' शाङ्गरवादित्वादाद्युदात्तः शचीशब्दः ‘शचीभिर्न' इति दर्शनात् नराशंस वाजिर्नम्' । निपातनाद्दीर्घ शुन शेर्पम्’ ॥ ३८७५ । देवताद्वन्द्वे च (६-२ १४१) उभ युगपत्प्रकृत्या स्त आय इन्द्रावरुणौ इन्द्राबृहस्पता वयम् ३८७६ । नात्तरपदऽनुदात्तादावपृथवारुद्रपूष मन्धिषु । (६ २-१४२) । पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्त न वृषण अपृथिव्यादौ' किम् । ‘ठावापृथिवी जूनयन् रोदेर्णिलुक्व' (उणा०) इति रगन्तो रुद्रशब्दः पूषणौ' । श्वन्नुक्षन्पूषन्-' (उणा०) इति पूषा अन्तोदात्तो निपात्यते उत्तरपदग्रहणमुदात्तादावित्युत्तरपदविशेषण यथा मा भूत् । अनुदात्तादाविति विधिप्रतिषेयोर्विषयविभागार्थम् ३८७७ । अन्तः (६-२-१४३) आधिकारोऽयम् ॥ ३८७८ थघञ्क्ताजबित्रकाणाम् (६-२-१४४) । 'थ इत्र' एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्त प्रभृथस्यायोः' । आवसथ धतो वज्री पुंरुष्टुतः' । पुरुषु बहुप्र देशेषु स्तुत इति विग्रहः । अच् प्रक्षयः । अप् प्रलवः । इत्र । प्रलवित्रम् । क । गोवृष मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुत भवता ३८७९ (६-२-१४५) । सोरुपमानाच परं त्क्तान्तमन्तोदात्तम् । ‘ऋतस्य योनै सुकृतस्यं' । शशप्लुत ३८८० सज्ञायामनावितादीनाम् (६-२-१४६) । गतिकारकोपपदात्क्तान्तमन्तोदात्तमाचि तादीन्वर्जयित्वा उपहृतः शाकल्य काण्डन्यः । ' अन्न इति किम्