पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५८
[उणादिषु
सिद्धान्तकौमुदीसहिता

७०५ । स्पृशेः श्वण्शुनौ पृ च । श्वण्शुनैौ प्रत्ययौ पृ' इत्यादेश । पाश्ऽस्त्री कक्षयोरधः' । पर्जुरायुधम्

७०६ । श्मनि श्रयतेर्डन् । इमञ्छब्दो मुखवाची । मुखमाश्रयत इति मश्र

७०७ । अश्रवादयश्च । अश्रु

७०९ । अच्तस्य जङ्ग च । तस्य जनेर्जङ्घादेशः ख्याद्च । जङ्घा

७१० । हन्तेः शरीररावयवे द्वे च । जघनम्। पश्चान्नितम्बः स्रीकट्या कृीबे तु जघनं पुर

७१२ ॥ श्र पः । पांलेतम् ।

७१३ । कृञ्जादिभ्यः संज्ञायां बुन् । करकः-करका । कटकः । नरकम् नरको नारकोऽपि च' इति द्विरूपकोश सरक गगनम् । कारकः ।


७ल्पा ' इत्यमर तयो. पादयोन्थी इत्यर्थः । स्पृशेः ॥ पार्श्वङ्कक्षाधरे चक्रोपान्ते पशृंगणे ऽपि च' इति विश्वमेदिन्यौ श्मनि ॥ “तदृद्धौ श्मश्रु पुमुखे ' इत्यमरः । पुरुषस्य मुखे तेषा रोम्णा वृद्धौ श्मश्रुशब्दो वर्तते इत्यर्थः । अश्रुादयश्च ॥ ' अशा व्याप्तौ ।' रुन्प्रत्यय नञ्पूर्वात् श्रयतेर्डन् वा । यत्तु अश्रेोतेर्डन् रुट् चेत्युज्ज्वलदतेनोक्त, तन्न । धातुलोपापत्तेः । तदभावोऽपि निपात्यत इति चेत् । तर्हि डित्वोत्प्रेक्षण निष्फलमिति दिक् । जनेष्टन् लोप श्च ॥ अलोऽन्यस्य । ‘जटा लझकचे मूले मास्या क्षे पुनर्जटी' इति मेदिनी । हन्तेः । अभ्यासाच' इति कुत्वम् । अमरोक्तिमाह । पश्चादिति ॥ जघनश्च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी । कुिशे केशः स्यात् पुसि वरुणे कुविरे कुन्तलेऽपि च' इति मेदिनी । “पलितञ्जरसा शौक्ल्यं केशादौ' इत्यमरः । कृञ्जादिभ्यः ॥ 'करकतु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ' इति मेदिनी कटक इति ॥ 'क्वुन् शिल्पिसज्ञयोः' इति क्वुनाप्य सिद्धः । गुणनिषेधभाजसुतु क्वुनि । उदासीनास्तु यत्र कुत्रचिदिति भावः । न नन्थ नरकं: पुंसि निरये देवारातिप्रदेशयो.’ इति भेदिनी । उदयनाचार्यासुतु न नरका oयेव सन्तीति कीब प्रयुञ्जते तत्र मूल मृग्यम् सरकोऽस्त्री शीधुपात्रे शीधुपानेक्षुशीधुनोः' इति मेदिनी * कुर शब्द ।' ' कोरकोऽत्री कुट्मले स्यात् ककोलक मृणालयोः' इति मेदिनी विचकार कोरकाणि' इति माघ