पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६०
[उणादिषु
सिद्धान्तकौमुदीसहिता

७२९ । ऋजेः कीकन् । ऋ९ज्जंकि इन्द्रो धूमश्च ।

७३० । तनोतेर्डउः सन्वञ्च । ’तिउः पुंसि झीबे च' ।

७३१ । अभेकपृथुकपाका वयांसि । ’ऋधु वृद्धौ' । अतो बुन् । भकार श्वान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।

७३२ । अवद्याबमाधमार्वरेफाः कुत्सिते । वदेर्नपि यत् । अवद्यम् । अवतेरम: । बस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतस्तौ दादिकात् अ: रेफः ।

७३३ । लीरीडगेर्हस्खः पुट् च तरो श्लेषणकुत्सनयो । तरौ प्रत्ययौ क्रमात्स्तो धातोर्हस्वः प्रत्ययस्य पुट् । लिप्त श्लिष्टम् । रिग्रं कुत्सितम् ।

७३४ । किशेरीचोपधायाः कल्लोपश्च लो नाम्च । छिशेः कन्ख्यादु पधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । किन्त्वफलं चिन्त्यम् ।

७३५ । अश्श्रोतेराशुकर्मणि वरट् च । चकारादुपधाया ईत्वम् । ईश्वरः। ७३६ । चतेरुरन् । चतुरः ।

७३७ । प्रा (प्रेऽ) ततेरन् । प्रातः ।

७३८ । अमेस्तुट् च । अन्तर्मध्यम् ।


मेदिनी । तनोते ॥ “चालनी तितउः पुमान्' इत्यमरः । “चालन तितउन्युक्तम्' इति कोशान्तरम् । “तिउ परिपवन भवति' इति पस्पशायां भाष्यम् । “स्याद्वासुतु हिडु तितउ. इति पुनपुसकवर्गे त्रिकाण्डशेषः । अर्भक ॥ “अर्भकः कथितो बाले मूर्खऽपि च कृशेऽपि च । पृथुकः पुसि चिपिटे शिशौ स्यादभिधेयवत् । पाकः परिणते शिशौ । कशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी । अवद्य ॥ *निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । विपूयकुत्सितावद्यखेटगह्यणका समा' इति सर्वत्रामरः । “अधम स्याद् ऊनेऽपि' इति मेदिनी । “अर्वा तुरङ्गमे पुसि कुत्सिते वाच्यलिङ्गक’ । रेफो रवणें पुसि स्यात् कुत्सिते पुन रन्यवत्' इति च । लीरीडोः ॥ “लिप्त विषात्ते भुक्ते च वाच्यवत् स्याद्विलेपित ' इति विश्वः । कृिशेः ॥ “कीनाशः कर्षकक्षुद्रोपाशुघातिषु वाच्ववत् । यमे ना' इति मेदिनी । ईश्वर इति ॥ स्त्रियां टित्वात् डीप् । ईश्वरी मछद्योदात्ता । वनिपि डीब्रयोस्तु आद्युदात्ता । पुयोगलक्षणे डीषि अन्तोदात्ता । “स्थशभास' इति वरजन्तादपि तु ईश्वरेति विवेक । 'ईश्वरो मन्मथे शम्भौ नाथे स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति मेदिनी । “इश्वर शङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा' इति वोपालितः । विन्यस्तमङ्गलमहौषधिरीश्वरायाः’ इति भारवि । दशपाद्यान्तु सूत्रान्तरमपि । “हन्तेरन् घश्च' रन्प्रत्ययः ख्या - घश्चादेशः । हन्यते गम्यतेऽतिथिभिः घर गृहम् । प्रातरिति ॥ “अत सातत्यगमने ।' प्र