पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थ: पाद:]
६६१
बालमनोरमा

७३९ । दहेगों लोपो दश्च नः । गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य

७४० । सिचेः संज्ञायाँ हनुमो कश्च । सिञ्चतेः कप्रत्ययो हकारादेशी नुम्च स्यान् । सिंहः ।

७४१ । व्याडिः घ्रातेश्च जाता । कप्रत्ययः स्यात् । व्याघ्रः ।

७४२ । हन्तरच्युर च । घारम् ।

७४३ । क्षमरुपधालोपश्च । चाद्च् । क्षमा ।

७४४ । तरतेर्दूि: । त्रयः । त्रीन् ।

७४५ । ग्रहेरनिः । ग्रहणिः । डीप् । ग्रहणी व्याधिभेदः ।

७४६ । प्रथेरमच । प्रथमः ।

७४७ । चरश्च । चरमः ।

७४८ । मङ्गरलच । मङ्गलम् ।

          ॥ इत्युष्णादषु पञ्चमः पादः ।

स्वरादिपाठादव्ययत्वम् । दहेः ॥ 'नगो महीरुहे शैले भास्करे पवनाशने ' इति मेदिनी । सिचेः ॥ 'सह कण्ठीरवे राशौ सत्तमे चोत्तरस्थिते । सिही क्षुद्रबृहत्योः स्याद्वासके राहु मातरि' इति विश्व । 'हिसेर्वर्णव्यत्ययत सिह' इति व्युत्पत्त्यन्तरम् । व्याङिः ॥ 'व्याघ्र स्यात्पुसि शार्दूले रतैरण्डकरञ्जयो. । श्रेष्ठेनरादुत्तरस्थ कण्टकार्याञ्च योषिति' इति मेदिनी हन्तेः ॥ 'घोर भीमे हरे घोर.’ ३शात विश्वः । ग्रहेः ॥ 'ग्रहणी रुक्प्रवाहिका' इत्यमरः । प्रथेः ॥ “प्रथमस्तु भवेदादों प्रधानेऽपि च वाच्यवत्' इति मदिनी । 'प्रथमचरम ’ इति सर्वनामत्वात्पक्षे जस* शी । प्रथमे प्रथमा । चरेश्च ॥ चरमे । चवरमाः । 'प्रथिचरिभ्याम्' इति सुवचम् । मङ्गेरलचु ॥ उखवखेत्यादिदण्डके मगि* पठ्यते । 'मङ्गला सितदूर्वाया मुमाया पुसि भूमिजे । नपुसक तु कल्याणे सर्वार्थे रक्षणेऽपि च' इति मेदिनी । भावे ष्यनि माङ्गल्यम् । तत्र साधुरिति यत् । “मङ्गल्य स्यातूयमाणाश्वत्थाबल्वमसूरक ! त्रया शम्या मधपुष्पीमिसिशुकृवचासु च । रोचनायामथो दन्नि कीब शिवकरे त्रिषु' इति मेदिनी ॥ ॥ ॥

              ॥ इत्युणादयु पञ्चमः पाद' ।

प्राचा तु कतिपयानामेवोणादीनामुपन्यास कृत. । सोऽपि नैकप्रघट्टकतया । किन्तु विच्छिदेति स्पष्टमेव । तत्रापि प्रमाद लेशतो दर्शयाम । “भजो ण्वि ' इति ण्विप्रकरणे, *छन्दसि सहः, वहश्च' इत्युपन्यस्य, “परौ व्रजेः ष पदान्त' इति ण्विस्तेनैव ष । परित्राट् इति तावत् प्रावो ग्रन्थः । तद्याख्याया तत्पौत्रेण पञ्चपाद्युणादिसूत्रे इदं पठ्यते इत्युक्तम् । तन्न । किव्वचि