पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६९५
बालमनोरमा

३२९२ । वा यौ । (२-४-५७)

अजवा वा स्याचा ! प्रवयणम् । प्राजनम् ।

३२९३ । करणाधिकरणयोश्च (३-३-११७)

ल्युट् स्यात् । इध्मप्रत्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राकर णाधकरणयारत्याधकारः ।

३२९४ । अन्तरदेशे । (८-४-२४)

अन्त:३शव्दाद्वन्तनस्य णः स्यात् । अन्तहृष्णनम् । दश तु अन्तहनन देशः । अत्पूर्वस्येत्येव । अन्तत्रैन्ति । “तपरः’ किम् । अन्तरघानि ।

३२९५ । अयनं च । (८-४-२५)

अयनख्य णोऽन्तःशब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तर यनो देशः ।

३२९६ । पुंसि संज्ञायां घ प्रायेण । (३-३-११८)

३२९७ । छादेर्धेऽद्वयुपसर्गस्य । (६-४-९६ )

द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्त च्छदः । प्रच्छदः । अद्वीति किम् ससुपच्छादः । आकुर्वन्त्यस्मिन्नाकर ।

३२९८ । गोचरसंचरवहत्रजव्यजापणनिगमाश्च । (३-३-११९)


न कर्मोपपदमिति भावः । अग्निकुण्डस्येति ॥ शीतकाल इति शेष । अत्राप्ति कुण्डेन संस्पर्श नास्ति, दाहप्रसङ्गादिति भाव । ननु तूलिकाया उत्थानम् इत्यादि प्रत्युदाहरणेषु पूर्वसूत्रेण ल्युट् स्यादेवेति कर्मणीत्यादि व्यर्थमित्यत आह । प्रत्युदा हरणेष्विति ॥ असमास इति ॥ निलयस्योपपदसमासखाभाव इत्यर्थः । करणाधि करणयोश्च ॥ अर्थनिर्देशोऽय न तूपपद व्याख्यानात् । अजपैौ परत्वादय बाधते । तदुक्तं

  • अजब्भ्या स्त्रीखलना स्त्रिया खलनौ विप्रतिषेधेन ” इति । इध्मप्रत्रश्चन इति ॥ प्रत्रश्च्यते

ऽनेनेत्यर्थे ल्युट् । इध्मस्य प्रत्रश्चन इति विग्रहः । गोदोहनीति ॥ दुह्यतेऽस्यामित्यर्थे ल्युट्। गोदहनीति विग्रहः । खलः प्रागिति ॥ व्याख्यानादिति भावः । पुस ॥ करणाधि करणयोरित्येव । पूर्वसूत्रापवादः । छादेधे ॥ “ अद्वयुपसर्गस्य’ इति छेदः । हृस्वः स्या दिति ॥ ‘खचि हस्वः’ इत्यतस्तदनुवृत्तरिति भावः । णिच्प्रकृतिभूतस्य छाद उपधाया इति शेषः । 'ऊदुपधायाः’ इत्यतस्तदनुवृत्तेः । एतेन णेरेव हस्वः । तत्सामथ्र्यात्तस्य लोपो नेति परास्तम् । गोचर ॥ ननु 'पुसि संज्ञाया घ.' इत्येव सिद्धे किमर्थमिदमित्यत आह ।